रेवोत्तरस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवोत्तरस्/ रेवो m. N. of a man S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Revottaras is the name of Pāṭava Cākra Sthapati,[१] who was expelled, with Duṣṭarītu Pauṃsāyana, by the Sṛnjayas, and who was in part instrumental in the restoration of his master to power, despite the opposition of Balhika Prātipīya, the Kuru king.

  1. Śatapatha Brāhmaṇa, xii. 9, 3, 1 et seq. Cf. xii. 8, 1, 17.
"https://sa.wiktionary.org/w/index.php?title=रेवोत्तरस्&oldid=474425" इत्यस्माद् प्रतिप्राप्तम्