लाङ्गलायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गलायन m. patr. fr. लाङ्गल( pl. N. of a school) AitBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāṅgalāyana, ‘descendant of Lāṅgala,’ is the patronymic of Brahman Maudgalya (‘descendant of Mudgala’) in the Aitareya Brāhmaṇa (v. 3, 8).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लाङ्गलायन&oldid=474451" इत्यस्माद् प्रतिप्राप्तम्