लुश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुश m. N. of a ऋषिwith the patr. धानाक(author of RV. x , 35 ; 36 ) Pan5cavBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Luśa is represented in a series of passages in the Brāhmaṇas[१] as a rival of Kutsa for the favour of Indra. To Luśa Dhānāka the authorship of certain hymns[२] is ascribed by the Anukramaṇī (Index) of the Rigveda.

  1. Pañcaviṃśa Brāhmaṇa, ix. 2, 22;
    Jaiminīya Brāhmaṇa, i. 128;
    Śāṭyāyanaka in Oertel, Journal of the American Oriental Society, 18, 31 et seq.
  2. x. 35. 36. Cf. Bṛhaddevatā, ii. 129;
    iii. 55, with Macdonell's notes.

    Cf. Hillebrandt, Vedische Mythologie, 3, 291, n. 3;
    Lévi, La Doctrine du Sacrifice, 37, 38.
"https://sa.wiktionary.org/w/index.php?title=लुश&oldid=474458" इत्यस्माद् प्रतिप्राप्तम्