लोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोधः, पुं, (रुणद्धीति । रुध + अच् । रस्य लः ।) स्वनामख्यातवृक्षः । रक्तवर्णस्य तस्य पर्य्यायः । तिरीटः २ मार्ज्जनः ३ रक्तः ४ लोध्रः ५ तिन्दुकः ६ । श्वेतस्य तस्य पर्य्यायः । शुक्लः २ शवरलोध्रः ३ महालोध्रः ४ शावरः ५ । इति रत्नमाला ॥ अस्य गुणाः । अस्रकफवात- नाशित्वम् । चक्षुष्यत्वम् । शोथजित्त्वम् । सर- त्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोध¦ पु॰ रुध--अच् रस्य लः। स्वनामख्याते वृक्षे रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोध¦ m. (-धः) A sort of tree with white or red flowers.: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोधः [lōdhḥ] लोध्रः [lōdhrḥ], लोध्रः (रुणद्धि औष्ण्यम् रुध्-रन् Uṇ.2.27) N. of a tree with red or white flowers; Symplocos Racemosa; लोध्रद्रुमं सानुमतः प्रफुल्लम् R.2.29; मुखेन सालक्ष्यत लोध्र-पाण्डुना 3.2; Ku.7.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोध m. (prob.) a species of red animal RV. iii , 53 , 23 (See. रुधिरNir. and Sa1y. -लुब्ध)

लोध m. =next L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lodha occurs in a very obscure verse of the Rigveda,[१] where Roth[२] conjectures that some sort of ‘red’ animal is meant, and Oldenberg[३] shows some reason for thinking that a ‘red goat’ is intended.

  1. iii. 53, 23.
  2. St. Petersburg Dictionary, s.v.
  3. Ṛgveda-Noten, 1, 255.

    Cf. the obscure adhī-lodha-karṇa in the Taittirīya Saṃhitā, v. 6, 16, 1, perhaps meaning ‘having quite red ears.’ Yāska, Nirukta, iv. 12, equates the word with lubdha, ‘confused,’ but this does not suit the context. So also Zimmer, Altindisches Leben, 84;
    Geldner, Vedische Studien, 2, 160;
    Ṛgveda, Glossar, 151, who sees in the word the designation of a noble steed.
"https://sa.wiktionary.org/w/index.php?title=लोध&oldid=474460" इत्यस्माद् प्रतिप्राप्तम्