वणिज्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज्या स्त्री।

वणिक्कर्मः

समानार्थक:वाणिज्य,वणिज्या

2।9।79।2।2

विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ। वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः॥

 : विक्रयक्रियाकर्मः, विक्रयः

पदार्थ-विभागः : , क्रिया

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज्या f. id. S3Br. etc. , etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṇijyā in the Brāhmaṇas[१] denotes the business of a merchant (Vaṇij) ‘trade.’

  1. Satapatha Brāhmaṇa, i. 6, 4, 21;
    Pañcaviṃśa Brāhmaṇa, xvii. 1, 2.
"https://sa.wiktionary.org/w/index.php?title=वणिज्या&oldid=474479" इत्यस्माद् प्रतिप्राप्तम्