सामग्री पर जाएँ

वत्सतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सतरः, पुं, (प्रथमवया वत्सः । “वत्सोक्षाश्वर्षभेभ्य- श्चेति ।” ५ । ३ । ९१ । इति ष्टरच् ।) प्राप्तदमनकाल- गवः । दोयाने वाछुर इति भाषा । तत्पर्य्यायः । दम्यः २ । इत्यमरः । २ । ९ । ६२ ॥ दुर्द्दान्तः ३ गडिः ४ । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सतर पुं।

स्पष्टतारुण्यवृषभः

समानार्थक:दम्य,वत्सतर

2।9।62।1।4

शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ। आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सतर¦ पुंस्त्री॰ क्षुद्रः वत्सः अल्पत्वे तरप्।

१ क्षुद्रवत्सेअप्राप्तदमनकाले गवादौ अमरः स्त्रियां ङीप्। वत्सतरी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सतर¦ m. (-रः) A steer. f. (-रिः or री) A heifer. E. वत्स a calf, and तरप् aff. of excess; more than a calf.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सतरः [vatsatarḥ], A weaned calf, a steer, a young ox; महो- क्षता वत्सतरः स्पृशन्निव R.3.32. -री A heifer; श्रोत्रयायाभ्या- गताय वत्सतरीं वा महोक्षं वा निर्वपन्ति गृहमेधिनः U.4.; Ms.11. 137; गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः Bhāg.1.16.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सतर/ वत्स--तर m. (and , f( ई). )more than a calf , a weaned calf , a young bull or heifer (also applied to goats and exceptionally to sucking calves and even to full grown animals which have not yet copulated) TS. VS. AitBr. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vatsatara, Vatsatari, denotes a ‘young calf’ in the later Saṃhitās and the Brāhmaṇas.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सतर पु.
बछड़ा, मा.श्रौ.सू. 1.6.4.28 (वत्सतरी = बछिया, मा.श्रौ.सू. 9.4.2.26)।

  1. Taittirīya Saṃhitā, i. 8, 17, 1;
    18, 1;
    Vājasaneyi Saṃhitā, xxiv. 5;
    Kāṭhaka Saṃhitā, xxiv. 2;
    Aitareya Brāhmaṇa, i. 27, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=वत्सतर&oldid=480094" इत्यस्माद् प्रतिप्राप्तम्