वम्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम्रः [vamrḥ] म्री [mrī], म्री An ant. -Comp. -कूटम् an ant-hill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम्र m. (and f( ई). accord. to some also f( आ). ; derivation fr. वम्very doubtful See. वामी)an ant RV. Br.

वम्र m. N. of a man RV. (with वैखानस, the supposed author of x , 99 ) .

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Vamra,[१] Vamrī,[२] are the names of the male and female ‘ant’ in the Rigveda and later. Cf. Vapā.

2. Vamra is the name of a Ṛṣi in the Rigveda.[३] Cf. Vamraka.

  1. Rv. i. 51, 9;
    viii. 102, 21.
  2. Rv. iv. 19, 9 (where the son of an unmarried maiden is exposed to be eaten by ants);
    Vājasaneyi Saṃhitā, xxxvii. 4;
    Taittirīya Brāhmaṇa, i. 2, 1, 3;
    Śatapatha Brāhmaṇa, xiv. 1, 1, 8. 14, etc. Cf. Zimmer, Altindisches Leben, 97.
  3. i. 51, 9;
    112, 15;
    x. 99, 5.
"https://sa.wiktionary.org/w/index.php?title=वम्र&oldid=504107" इत्यस्माद् प्रतिप्राप्तम्