वयस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयः, [स्] क्ली, (वयते वेति अजतीति वा । वय ङ गतो वीगतौ अजगतौ वा + असुन् । अजते- र्वीभावः ।) पक्षी । (यथा, विष्णुपुराणे । १ । ५ । ४६ । “ततः स्वच्छन्दतोऽन्यानि वयांसि वयसो- ऽसृजत् ॥”) वाल्यादिः । इत्यमरः । ३ । ३ । २२९ ॥ (यथा, महामारते । ३ । ६८ । २३ । जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥ तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषज- मात्राविशेषा भवन्त्यृते च परिहाणे स्तत्राद्या पेक्षया प्रतिकुर्व्वीत । भवन्ति चात्र । वाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु । भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥ अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्ज्जयेत् । तत्साध्येषु विकारेषु मृद्बीं कुर्य्यात् क्रियां शनैः ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् नपुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

3।3।231।2।2

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वयस् नपुं।

बाल्यादिः

समानार्थक:वयस्

3।3।231।2।2

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्¦ न॰ अज--असुन् वीमावः।

१ विहगे

२ वाल्याद्यवस्था-याम् अमरः
“वयोऽतिपातोद्गतवातेति” नैष॰।

३ यौवनेच विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्¦ n. (-यः)
1. A bird.
2. Age, time of life.
3. Youth. E. वय् to go, असुन् aff.; or वी as substituted for अज् to go, with the same aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् [vayas], n. [अज्-असुन् वीभावः]

Age, any time or period of life; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः U.4.11; नवं वयः R.2.47; पश्चिमे वयसि 19.1; न खलु वयस्तेजसो हेतुः Bh.2.38; तेजसां हि न वयः समीक्ष्यते R.11.1.; Ku.5.16; Bhāg.1.26.4.

Youth, the prime of life; वयसि गते कः कामविकारः Charpaṭa. S.1; Bhāg.8.15.17; वयोगते किं वनिताविलासः Subhāṣ.; so अतिक्रान्तवयाः.

A bird in general; स्मरणीयाः समये वयं वयः N.2.62; मृगवयोगवयोप- चितं वनम् R.9.53;2.9; Śi.3.55;11.47.

A crow; वयांसि किं न कुर्वन्ति चञ्च्वा खोदरपूरणम् Pt.1.23 (here it may mean 'a bird' also.).

Ved. Sacrificial food or oblation.

Energy, strength.

Health, soundness of constitution. -Comp. -अतिग, -अतीत a. (-वयोतिग &c.) advanced in age, aged, decrepit. -अधिक a. (-वयोधिक) older in age, senior. -अवस्था (वयोवस्था) stage or period of life, measure of age; वयो$वस्थां तस्याः श्रुणुत Māl.9.29. -कर a. causing health and vigour of life, prolonging life. -गत a.

come of age.

advanced in years; अयमितर आत्मा कृतकृत्यो वयोगतः प्रैति Ait. Up.2.4. (-तम्) the departure of youth. -परिणतिः, -परिणामः ripeness of age; advanced or old age.

प्रमाणम् measure or length of life.

duration of life. -बाल a. young in years. -वृद्ध a. (-वयोवृद्ध) old, advanced in years.

संधिः transition from one period of life to another; त्रयो वयःसंधयः.

puberty, maturity (period of coming of age). -स्थ a. (-वयःस्थ or -वयस्थ)

youthful; नानावर्णविभक्तानां वयःस्थानां तथैव च Rām.1.53.2.

grown up mature.

strong, powerful. (-स्थ) a friend; contemporary.

(स्था) a female companion.

the yellow myrobalan tree.

small cardamoms. -स्थानम् firmness of youth. -हानिः f.

(वयोहानिः) loss or decline of youth.

loss of youthful vigour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् n. a web (?) RV. ii , 31 , 5.

वयस् n. (See. 2. वि)a bird , any winged animal , the winged tribe ( esp. applied to smaller birds) RV. etc. etc.

वयस् n. ( वी)enjoyment , food , meal , oblation RV. AV. (See. वीति)

वयस् n. energy (both bodily and mental) , strength , health , vigour , power , might RV. AV. VS. (often with बृहत्; with धाand dat. or loc. of pers. " to bestow vigour or might on ")

वयस् n. vigorous age , youth , prime of life , any period of life , age RV. etc. ( सर्वाणि वयांसि, animals of any age ; वयसा-न्वितor वयसा-ती-त, aged. old)

वयस् n. degree , kind (in वयांसि प्र-ब्रूहि) S3Br.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of Hari. भा. VII. १२. २६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Vayas is a common name for ‘bird’ in the Atharvaveda[१] and later.[२]

2. Vayas denotes in the Atharvaveda[३] and later[४] the ‘age of animals or men.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् न.
पशु, बौ.श्रौ.सू. 6.14; बदले में पशुओं को देने की घोषणा करना (क्रीतः सोम इत्याह सोमविक्रयी वयांसि व्याचक्ष्वेत्येषा ते सोमक्रयणी चन्द्रं ते छागा ते वस्त्रं त इति अथैनं हिरण्येन पणते)।

  1. iii. 21, 2;
    vi. 59, 1;
    vii. 96, 1;
    viii. 7, 24, etc.
  2. Taittirīya Saṃhitā, iii. 1, 1, 1;
    v. 2, 5, 1;
    5, 3, 2. etc.
  3. xii. 3, 1.
  4. Kāṭhaka Saṃhitā, xi. 2;
    Taittirīya Brāhmaṇa, iii. 12, 5, 9;
    Śatapatha Brāhmaṇa, iii. 1, 2, 21;
    3, 3, 3. etc.
"https://sa.wiktionary.org/w/index.php?title=वयस्&oldid=504112" इत्यस्माद् प्रतिप्राप्तम्