वल्मीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्मीकः, पुं, (वल्मीक उयीकाकृतमृत्तिकास्तूपः उत्पत्तिकारणत्वेनास्त्यस्येति । अच् ।) वाल्मीकि- मुनिः । रोगविशेषः । इति विश्वः ॥ अथ वल्मीकरोगस्य लक्षणम् । “ग्रीवां सकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः । ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतप्रवृद्धिः ॥ मुखैरनेकैस्त्वतितोदवद्भि- र्विसर्पवत् सर्पति चोन्नताग्रैः । वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ॥” ग्रीवा कृकाटिका । अंसः स्कन्धः । कक्षा बाहुमूलम् । गलः कण्ठः । वल्मीकवदित्यनेन प्रचुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते । निष्प्रत्यनीकं उपचारायोग्यम् ॥ * ॥ अथ तस्य चिकित्सा । “शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसा- धयेत् । विधानेनार्व्वुदोक्तेन शोधयित्वा च रोधयेत् ॥ बल्मीकन्तु भवेद्यस्य नातिवृद्धममर्म्मजम् । तत्र संशोधनं कृत्वा शोणितं मोक्षयेद् भिषक् ॥ कुलत्थिकानां मूलैश्च गुडूच्या लवणेन च । आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ॥ श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् । सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपवाहयेत् ॥ पक्वं तद्वा विजानीयाद्गतीः सर्व्वा यथाक्रमम् । अभिज्ञाय गतीश्छित्त्वा प्रदिह्यान्मतिमान् भिषक् ॥ संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् । व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् ॥ मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः । जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ॥ वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् । पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् ॥ वल्मीकं यत् सशोफं स्याद्बर्ज्यं तद्धि विजा- नता ॥” मनःशिलाद्यं तैलम् । इति भावप्रकाशः ॥ (अस्य मृदो व्यवहारेण रोगनाशित्वं यथा, -- “क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक् । गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम् ॥” इति वैद्यकचक्राणिसंग्रहे ऊरुस्तम्भाधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्मीक पुं-नपुं।

पिपीलिकादिनिष्कासितमृत्पुञ्जम्

समानार्थक:वामलूर,नाकु,वल्मीक

2।1।14।2।3

पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान्. वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्मीक¦ पुंन॰ वल--ईक मुट् च। क्षुद्रकीटकृतमृत्स्तूपे अमरःतन्मृष्टा शौचनिषेधो विष्णुपु॰ उक्तो यथा
“वल्मीकमृषिकोत्खातां मृदमन्तर्जलां तथा। शौचाव-शिष्टां गेहाच्च नादद्यात् लेपसम्भवाम्”। देवप्रतिमायाःशिल्पिदोषशान्तये तन्मृदा प्रतिमाक्षालनं विहितं यथा
“वल्मीकमृत्तिकाभिश्च गोमयेन सुभस्मना। क्षालयेत्शिल्पिसंस्पर्शदोषाणामुपशान्तये” देवप्र॰ व॰। तेन देवमूर्त्तीनां स्नापनमपि देवप्र॰ त॰ विहितं यथा(
“स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि। पञ्चामृतैःपञ्चगव्यैः पञ्चमृत्षिण्डकेरपि। मृत्तिका करिदन्तस्यपर्वताश्वखुरस्य च। कुशवल्मीकसंम्भूता मृत्पञ्चक-मुदीरितम्” देवप्र॰ त॰। तत्राविर्भूते प्राचेतके स्वनाम-ख्याते रामायणकर्त्तरि

२ मुनिभेदे

३ रोगभेदे च विश्चः। दद्रोशनिदानादि भावप्र॰ उक्तं यथा(
“ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेवदोषैः। ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमे-खैव गतप्रवृद्धिः। मुखैरनेकैस्त्वतितोदवद्भिः विसर्पवत्सर्पति चोन्नतापौ। वल्मीकमाहुर्मिषजी विकारम्[Page4861-b+ 38] निष्प्रत्यनीकं चिरजं विशेषात्”। वल्मीकवदित्यनेन प्र-चुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते निष्प्रत्यनीक-मुपचारायोग्यम्”। ततः भवार्थ इञ्। वाल्मीकिवल्मोकभवे प्राचेतसे मुनौ शब्दरत्न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्मीक¦ mn. (-कः-कं) A hillock, ground thrown up by moles, &c., but especially the large accumulations of soil, sometimes made by the white ant. m. (-कः)
1. The poet VA4LMI4KI.
2. Elephantiasis, or swellings of the neck, chest, hands and feet, which break and discharge ichor in many places. E. वल् to cover, or बल् to live, ईक Una4di aff., and मुट् augment; in the latter case this word and the corresponding ones are written बल्मीक, &c.; also वल्मिक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्मीकः [valmīkḥ] कम् [kam], कम् [वल्-ईक मुट् च Uṇ.4.25] An ant-hill, a hillock thrown up by white ants, moles &c.; धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः Subhāṣ; Me.15; Ś.7.11.

कः Swelling of certain parts of the body, elephantiasis.

The poet Vālmīki. -Comp. -भौमम्, -राशिः, -वपा an ant-hill. -शीर्षम् a kind of antimony (used as collyrium).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्मीक mn. ( g. अर्धर्चा-दि)an ant-hill , mole-hill , a hillock or ground thrown up by white ants or by moles(See. वम्री-कूट)etc. VS. etc.

वल्मीक mn. swelling of the neck or of the chest and other parts of the body , elephantiasis Sus3r.

वल्मीक m. = सा-तपो मेघःor= सूर्यःMegh. Sch.

वल्मीक m. N. of the father of वाल्मीकिBhP.

वल्मीक m. the poet वाल्मीकिL.

वल्मीक n. N. of a place Katha1s.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Valmīka denotes an ‘ant-hill’ in the later Saṃhitās[१] and the Brāhmaṇas.[२]

  1. Taittirīya Saṃhitā, i. 1, 3, 4;
    Kāṭhaka Saṃhitā, xix. 2;
    xxxi. 12;
    xxxv. 19;
    Vājasaneyi Saṃhitā, xxv. 8.
  2. Śatapatha Brāhmaṇa, ii. 6, 2, 17;
    Bṛhadāraṇyaka Upaniṣad, iv. 4, 10;
    Taittirīya Brāhmaṇa, i. 1, 3, 4.
"https://sa.wiktionary.org/w/index.php?title=वल्मीक&oldid=504167" इत्यस्माद् प्रतिप्राप्तम्