वश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश, लु स्पृहि । इति कविकल्पद्रुमः ॥ (अदा०- पर०-सक०-सेट् ।) लु, वष्टि धनं लोकः । इति दुर्गादासः ॥

वशम्, क्ली, (वश + “वशिरण्योरुपसंख्यानम् ।” ३ । ३ । ५८ । इत्यस्य वार्त्तिकोक्त्या अप् ।) इच्छा । प्रभुत्वम् । आयत्तता । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १२ । १३४ । ७ । “वशे बलवतां धर्म्मः सुखं भोगवतामिव ॥”)

वशः, त्रि, (वष्टीति । वश + अच् ।) आयत्तः । इति शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । ८ । १७ । “गुणाढ्योऽपि तदाकर्ण्य सद्यः खेदवशो- ऽभवत् ॥”)

वशः, पुं, (वश + भावे अप् ।) इच्छा । इति संकीर्णवर्गे अमरः ॥ (उश्यते इष्यते इति । वश + कर्म्मणि अप् ।) वेश्यागृहम् । आय- त्तता । प्रभुत्वम् । इति त्रिकाण्डशेषः ॥ जन्म । इति हेमचन्द्रः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश पुं।

इच्छा

समानार्थक:वश,कान्त,इष्टि,काम

3।2।8।1।3

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

 : परद्रव्येच्छा, बुभुक्षा, पिपासा, जिज्ञासा

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश¦ स्पृहायाम् अदा॰ पर॰ सक॰ सेट। वष्टि उष्टः उशन्ति। अवट् अवाशीत् अवशीत् उवाश ऊशतुः।

वश¦ पुंन॰ वश--भावे अप्, कर्त्तरि अच् वा।

१ आयत्तत्वे

२ प्रभुत्वे च आयत्ते त्रि॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश¦ mfn. (-शः-शा-शं)
1. Humbled, subdued, tamed, over-powered.
2. Enthralled, subdued by charms and incantations, fascinated, charmed, enchanted. mn. (-शः-शं) Wish, desire. n. (-शं)
1. Autho- rity, supremacy, mastership.
2. Subjection, submission, the state of being completely tamed and over-powered.
3. Birth. m. (-शः) The residence of harlots. f. (-शा)
1. A woman.
2. A wife.
3. A daughter.
4. A barren cow.
5. A barren woman.
6. A female ele- phant.
7. A husband's sister. E. वश् to desire, aff. अप् or अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश [vaśa], a. [वश् कर्तरि अच् भावे अप् वा]

Subject to, influenced by, under the influence or control of, usually in comp; शोकवशः, मृत्युवशः &c.

Obedient, submissive, compliant.

Humbled, tamed.

Charmed, fascinated.

Subdued by charms.

शः, शम् Wish, desire, wil; Ait. Up.5.2.

Power, influence, control, mastership, authority, subjection, submission; स्ववश 'subject to oneself', independent; परवश 'under the influence of others'; अनयत् प्रभुशक्तिसंपदा वशमेको नृपती- ननन्तरान् R.8.19; वशं नी, or आनी to reduce to subjection, subdue, win over; वशं गम्-इ-या &c. to become subject to, give way, yield, submit; विषमालोड्य पास्यामि मा कीचकवशं गमम् Mb.4.21.48; न शुचो वशं वशिनामुत्तम गन्तुमर्हसि R.8.9; वशे कृ or वशीकृ to subdue, overcome, win over; to fascinate, bewitch; वशात् (abl.) is frequently used adverbially in the sense of 'through the force, power or influence of', 'on account of', 'for the purpose of'; दैववशात्, वायुवशात्, कार्यवशात् &c.

Being tamed.

Birth. -शः The residence of harlots.-Comp. -अनुग, -ग, -वर्तिन् (so वशंगत) a. obedient to the will of another, submissive, subject; नमस्यामो देवान्ननु हतविधेस्ते$पि वशगाः Bh.2.94. (-m.) a servant. -आढ्यकः a porpoise. -इन्द्रिय a. one who has the command of his senses. -उपनयनम् an instrument to bring people under control; न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्डः Kau. A.1.4. -कारक a. leading to subjection. -क्रिया winning over, subjection. -ग a. subject, obedient; नमस्यामो देवान्ननु हतविधेस्ते$पि वशगाः Bh.2.94; Pt.1.139. (-गा) an obedient wife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश m. will , wish , desire RV. etc. etc. (also pl. वशान् अनुor अनु वश, " according to wish or will , at pleasure ")

वश m. authority , power , control , dominion (in AV. personified) ib. ( acc. with verbs of going e.g. with इ, अनु-इ, गम्, आ-गम्, य, आ-पद्, आ-स्थाetc. , " to fall into a person's [gen.] power , become subject or give way to " ; acc. with नी, आ-नीand प्र-युज्, or loc. with कृ, लभ्or Caus. of स्थाor सं-स्था, " to reduce to subjection , subdue " ; loc. with भू, वृत्, स्थाand सं-स्था, " to be in a person's [gen.] power " ; वशेन, शात्,and श-तः, with gen. or ifc. , " by command of , by force of , on account of , by means of , according to ")

वश m. birth , origin L.

वश m. a brothel L. (See. वेश)

वश m. Carissa Carandas L.

वश m. the son of a वैश्यand a करणीL.

वश m. N. of a ऋषिpreserved by the अश्विन्s RV.

वश m. (with अश्व्य)of the supposed author of RV. viii , 46 (in S3Br. etc. also of this hymn itself)

वश m. = वाल्मीकिGal.

वश m. pl. N. of a people AitBr. MBh.

वश mf( आ)n. willing , submissive , obedient , subject to or dependent on( gen. ) Katha1s. BhP. Pan5cat.

वश mf( आ)n. docile L.

वश mf( आ)n. free , licentious L.

वश n. (See. वसा)liquid fat , grease AV. AitBr. Ka1t2h.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAŚA : A hermit who is praised in the Ṛgveda. (Ṛgveda, Maṇḍala 1, Sūkta 116).


_______________________________
*13th word in right half of page 833 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


2. Vaśa, plur., is the name of a tribe mentioned in the Aitareya Brāhmaṇa[१] as being in Madhyadeśa along with the Kurus, the Pañcālas, and the Uśīnaras. They are also connected with the Matsyas according to the Kauṣītaki Upaniṣad.[२] The Vaśas and Uśīnaras are spoken of as united in the Gopatha Brāhmaṇa:[३] the names[४] seem to indicate that the Vaśas and Uśīnaras were connected.

  1. viii. 14, 3.
  2. iv. 1 (reading sa-Vaśa-Matsyeṣu for the savasan-Matsyeṣu of the manuscripts, which is otherwise emended to SatvanMatsyeṣu, Keith, Śāṅkhāyana Āraṇyaka, 36, n. 2;
    Journal of the Royal Asiatic Society, 1908, 367).
  3. i. 2, 9, where the text has Śavasa-Uśīnareṣu, which is nonsense. Cf. Sa-Vaśa-Uśīnarāṇām in Aitareya Brāhmaṇa, viii. 14, 3. and n. 2.
  4. As both derived from the root vaś, ‘desire.’

    Cf. Oldenberg, Buddha, 393, n.;
    407, n.
"https://sa.wiktionary.org/w/index.php?title=वश&oldid=504173" इत्यस्माद् प्रतिप्राप्तम्