वादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादनम्, क्ली, (वद् + णिच् + ल्युट् ।) वाद्यम् । (यथा, संगीतदर्पणे । ३३ । “वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन¦ न॰ वद--णिच्--कर्मणि ल्युट्।

१ मृदङ्गादिवाद्येभावे ल्युट्। मृदङ्गादिताडनरूपे

२ व्यापारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन¦ n. (-नं) Sound, sounding, (as musical instruments.) E. वद् to sound, causal form, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादनम् [vādanam], [वद्-णिच् कर्मणि ल्युट्]

Sounding.

Instrumental music. -नः A player on a musical instrument; गायनैश्च विराविण्यो वादनैश्च तथापरैः विरेजुर्विपुलास्तंत्र Rām. 1.18.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन m. a player on any musical instrument , musician R.

वादन n. = -डण्डS3rS.

वादन n. ( ifc. f( आ). )sound , sounding , playing a -musmusical -instrinstrument , music Mn. MBh. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vādana denotes the plectrum of a harp in the Āraṇyakas of the Rigveda.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन न.
(वद् + णिच् + ल्युट्) मृदङ्ग को बजाने के लिए प्रयुक्त (ढोल पर) प्रहार करने वाला उपकरण, का.श्रौ.सू. 13.2.19 (गवामयन)।

  1. Aitareya Āraṇyaka, iii. 2, 5;
    Śāṅkhāyana Āraṇyaka, viii. 9;
    Śāṅkhāyana Śrauta Sūtra, xvii. 3, 14, etc.
"https://sa.wiktionary.org/w/index.php?title=वादन&oldid=504240" इत्यस्माद् प्रतिप्राप्तम्