वाधूय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाधूय mfn. (fr. id. )relating to a bride , bridal

वाधूय n. a bridal dress , wedding garment RV. AV. Kaus3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vādhūya denotes the garment of the bride worn at the marriage ceremony and afterwards given to a Brahmin.[१]

  1. Rv. x. 85, 34;
    Av. xiv. 2, 41. Cf. Kauśika Sūtra, lxxix. 21;
    Āśvalāyana Gṛhya Sūtra, i. 8, 12, etc.
"https://sa.wiktionary.org/w/index.php?title=वाधूय&oldid=474557" इत्यस्माद् प्रतिप्राप्तम्