वावाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वावाता f. a king's favourite wife( accord. to Sch. inferior to the महिषी, but superior to the परि-वृक्ती) Br. Gr2S3rS. R.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāvātā is in the Brāhmaṇas[१] the name of the king's ‘favourite’ wife. inferior to the Mahiṣī only.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वावाता स्त्री.
अभिमत (प्रिय) रानी, का.श्रौ.सू. 2०.5.15 (अश्वमेध)।

  1. Aitareya Brāhmaṇa, iii. 22, 1. 7;
    Taittirīya Brāhmaṇa, i. 7, 3, 3;
    Śatapatha Brāhmaṇa, xiii. 2, 15 4, 1, 8;
    5, 2, 6, etc.
"https://sa.wiktionary.org/w/index.php?title=वावाता&oldid=480196" इत्यस्माद् प्रतिप्राप्तम्