विरहः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहः, पुं, (वि + रह त्यागे + घः ।) विच्छेदः । तत्पर्य्यायः । विप्रलम्भः २ विप्रयोगः ३ वियोगः ४ । इति हेमचन्द्रः ॥ * ॥ (यथा, साहित्यदर्पणे । १० । “सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गम- स्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥” भर्त्तृविरहस्तु स्त्रीणां दोषाय भवति । यथा, मनौ । ९ । १३ । “पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोऽन्यगेहे वासश्च नारीणां दूषणानि षट् ॥”) विरहे वर्णनीयानि यथा । तापः । निश्वासः । चिन्ता । मौनम् । कृशाङ्गता । वत्सरतुल्य- रात्रिदैर्घ्यम् । जागरणम् । शीतले उष्णता- ज्ञानम् । इति कविकल्पलता ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहः [virahḥ], 1 Parting with, separation.

Especially, the separation of lovers; सा विरहे तव दीना Gīt.4; क्षणमपि विरहः पुरा न सेहे ibid; कः संनद्धे विरहविधुरां त्वष्युपेक्षेत जायाम् Me.8,12,29,87,89.

Absence.

Want.

Desertion, abandonment, relinquishment.

The feeling of love in separation; see विप्रलम्भ (6).

Loneliness.-Comp. -अनलः the fire of separation. -अवस्था the state of separation. -आर्त, -उत्कण्ठ, -उत्सुक a. suffering from separation; pining away in separation. -उत्क- ण्ठिता a woman distressed by the absence of her lover or husband, one of the several classes of a Nāyikā in poetic compositions; see S. D.121. -ज्वरः the fever or anguish of separation.

"https://sa.wiktionary.org/w/index.php?title=विरहः&oldid=506972" इत्यस्माद् प्रतिप्राप्तम्