वेश्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्मन् नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।4।2।4

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्. गृहं गेहोदवसितं वेश्म सद्म निकेतनम्.।

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्मन्¦ न॰ विश--मनिन्। गृहे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्मन्¦ n. (-श्म) A house. E. विश् to enter, मनिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्मन् [vēśman], n. [विश्-मनिन्]

A house, dwelling, an abode, a mansion, palace; वेश्मानि रामः परिवर्हवन्ति विश्राण्य सौहार्द- निधिः सुहृद्भ्यः R.14.15.; Me.25; Ms.4.73;9.85.

N. of the 4th astrological house. -Comp. -कर्मन् n. house-building. -कलिङ्गः a kind of sparrow. -नकुलः the musk-rat. -भूः f. the site of a habitation, buildingground. -वासः A sleeping room. -स्थूणा the main post of a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्मन् n. a house , dwelling , mansion , abode , apartment RV. etc.

वेश्मन् n. a palace A1past.

वेश्मन् n. an astrological house VarBr2S.

वेश्मन् n. N. of the 4th -astrastrological house ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Veśman, ‘house,’ occurs in the Rigveda[१] and later.[२] It denotes the house as the place where a man is ‘settled’ (viś).

  1. x. 107, 10;
    146, 3.
  2. Av. v. 17, 13;
    ix. 6, 30;
    Aitareya Brāhmaṇa, viii. 24, 6, etc. In Śatapatha Brāhmaṇa, i. 3, 2, 14, the single house (eka-veśman) of the king is contrasted with the numerous dwellings of the people.
"https://sa.wiktionary.org/w/index.php?title=वेश्मन्&oldid=504632" इत्यस्माद् प्रतिप्राप्तम्