वैद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदः, त्रि, पण्डितसम्बन्धी । विच्छन्दात् ष्णप्रत्ययेन निष्पन्नमेतत् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद¦ mfn. (-दः-दी-दं) Relating to or connected with a wise man, learned, knowing. E. विद् who knows. अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदः [vaidḥ], A wise man, learned man. -दी The wife of a wise man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद See. बैद.

वैद mf( ई)n. (fr. विद)relating to or connected with a wise man , learned , knowing W.

वैद m. a wise man MW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaida, ‘descendant of Vida,’ is the patronymic of Hiraṇyadant in the Aitareya Brāhmaṇa[१] and the Aitareya Āraṇyaka.[२] The word is also written Baida.

  1. iii. 6, 4;
    Āśvalāyana Śranta Sūtra, xii. 10, 9.
  2. ii. 1, 5.
"https://sa.wiktionary.org/w/index.php?title=वैद&oldid=474659" इत्यस्माद् प्रतिप्राप्तम्