व्याम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यामः, पुं, (विशेषेण अम्यतेऽनेनेति । अम गतौ + घञ् ।) तिर्य्यक्पार्श्वे ततयोः सहस्तयोर्बाह्वोर- न्तरम् । वे~उ इति भाषा । व्यामीयतेऽनेन व्यामः कृद्धोः कभाव इत्युक्तेर्माङो डः । इत्य- मरभरतौ ॥ “व्यामव्यायामन्यग्रोधास्तिर्य्यक्बाहू प्रसारितौ ।” इति हेमचन्द्रः ॥ (यथा, महा- भारते । ३ । ११ । ३९ । “ततो भीमो महाबाहुरारुज्य तरसा द्रुमम् । दशव्याममथोद्विद्धं निष्पत्रमकरोत् तदा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याम पुं।

स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्

समानार्थक:व्याम

2।6।87।1।1

व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम्. ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याम¦ पु॰ वि + अम--घञ्। तिर्य्यक्पार्श्वतो विस्तृतयोर्बाह्वो-रन्तरालपरिमाणे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याम¦ m. (-मः)
1. A fathom, or the space between the tips of the fingers of either hand when the arms are extended.
2. Disregard.
3. Smoke. E. बि before अम् to go, with आङ् prefix and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यामः [vyāmḥ] व्यामनम् [vyāmanam], व्यामनम् A measure of length equal to the space between the tips of the fingers of either hand when the arms are extended; a fathom; (द्रुमं) दश- व्याममथोद्विद्धं निष्पत्रमकरोत्तदा Mb.3.11.39; Dk.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याम/ व्य्-आम m. (prob. for वि-यामSee. ; See. व्य्-आयाम, सम्-आम)the measure of the two extended arms (= 5 अरत्निs) , a fathom AV. S3Br. Gr2S3rS. etc.

व्याम/ व्य्-आम m. diagonal direction AV.

व्याम/ व्य्-आम m. disregard , disrespect (?) W.

व्याम/ व्य्-आम m. smoke (?) L.

व्याम/ व्य्-आम m. pl. N. of a class of deceased ancestors VP.

व्याम/ व्य्-आम m. Costus Speciosus or Arabicus VarBr2S.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vyāma in the Saṃhitās[१] and the Brāhmaṇas[२] denotes the ‘span’ of the outstretched arms as a measure of length. It may be estimated at six feet or equivalent to a fathom.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याम पु.
= 96 अङ्गुल (का.शु.), खदिलकर; ------ = 4 अरत्नि, आप.श्रौ.सू. 16.1.7; बौ.शु.सू. 1.1.9; वि. छः फीट के एक-एक पक्ष वाला (वर्ग), मा.श्रौ.सू. 6.1.5.1। व्यायातयति (वि + आ + यत् + णिच् + लट् प्र.पु.ए.व.) (कील में दो कांटों वाली रस्सी को) बांधता है, भा.श्रौ.सू. 11.6.13।

  1. Av. vi. 137, 2;
    Taittirīya Saṃhitā, v. 1, 1, 4;
    2, 5, 1, etc.
  2. Śatapatha Brāhmaṇa, x. 2, 3, 1. 2;
    i. 2, 5, 14;
    vii. 1, 1, 37, where the scholiast equates it to 4 Aratnis or cubits (while the scholiast on Āśvalāyana Gṛhya Sūtra, ix. 1, 9, regards it as equal to 5 Aratnis). According to the Śulva Sūtra of Baudhāyana, the Aratni equals 24 aṅgula (= (3/4) inch). See Fleet, Journal of the Royal Asiatie Society, 1912, 231, 233, 234.
  3. See Eggeling, Sacred Books of the East, 41, 309, n. 5.
"https://sa.wiktionary.org/w/index.php?title=व्याम&oldid=480396" इत्यस्माद् प्रतिप्राप्तम्