शकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्, क्ली, (शक्नोति सर्त्तुमिति । शक् + “शके- रृतिन् ।” उणा० ४ । ५८ । इति ऋतिन् ।) विष्ठा । इत्यमरः ॥ (यथा, भागवते । ३ । ३० । १९ । “स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत् नपुं।

पुरीषम्

समानार्थक:उच्चार,अवस्कर,शमल,शकृत्,पुरीष,गूथ,वर्चस्क,विष्ठा,विश्,वर्च

2।6।67।3।6

सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम्. नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम्. मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्¦ न॰ शक--ऋतन्। विष्ठायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्¦ n. (-कृत्) Fæces, excrement. E. शक् to be able, (to expel,) Una4di aff. ऋतन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत् [śakṛt], n. [शक्-ऋतन् Un.4.58] Ordure, excrement, especially of animals. -Comp. -करिः m., f., -करी a calf; शकृत्करिर्वत्सः Sk. -कीटः a dung-beetle. -द्वारम् the anus. -पिण्डः, -पिण्डकः a ball or lump of dung; शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रान् U.4.26. -भेदः diarrhœa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत् n. (the weak cases are optionally formed fr. a base शकन्cf. Pa1n2. 6-1 , 3 ; शकृत्nom. acc. sg. and ibc. ; gen. sg. शक्नस्AV. ; instr. शक्नाVS. , or शकृताKa1tyS3r. instr. pl. शकभिस्TS. ; acc. pl. शकृतस्VarBr2S. ), excrement , ordure , feces , dung( esp. cow-dung) RV. etc. etc. [ cf. Gk. ? , ?,; accord. to some , ? , and Lat. cacare.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śakṛt,[१] Śakan,[२] denotes ‘dung’ in the Rigveda and later. It is clear that the value of manure was early appreciated (see Karīṣa). For the use of the smoke of dung or of a dung fire for prognosticating the weather, see Śakadhūma.

  1. Used only in nominative and accusative: Rv. i. 161, 10;
    Av. xii. 4, 9;
    Taittirīya Saṃhitā, vii. 1, 19, 3, etc.
  2. In the oblique cases Śakan is the base, Av. xii. 4, 4;
    Taittirīya Saṃhitā, v. 7, 23, 1;
    Vājasaneyi Saṃhitā, xxxvii. 9.

    Cf. Zimmer, Altindisches Leben, 236.
"https://sa.wiktionary.org/w/index.php?title=शकृत्&oldid=474702" इत्यस्माद् प्रतिप्राप्तम्