शण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण्डम्, क्ली, पद्मादिसमूहः । इति शब्दरत्ना- वली ॥

शण्डः, पुं, नपुंसकम् । गोपतिः । इति भरतद्विरूप- कोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण्ड¦ न॰ शडि--अच्।

१ पद्मादिसमूहे शब्दर॰।

२ नपुंसके

३ वृषे च द्विरूपको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण्ड¦ m. (-ण्डः)
1. A bull set at liberty.
2. An eunuch. n. (-ण्डं) A multi- tude of lotus flowers. E. शण् or षण् to give, aff. ड, hence also षण्ड, and differently derived, शण्ठ, षण्ड the more usual form; or शडि-अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण्ड m. thick sour milk , curds L.

शण्ड m. N. of an असुरpriest (son of शुक्र) VS. MaitrS. (later N. of a यक्ष)

शण्ड m. w.r. for षण्ढSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शुक्र and a tutor of प्रह्लाद; reported with Marka to हिरण्यकशिपु of their inability to bring the boy to his way of thinking and advised him to keep him in custody until शुक्र's arrival. भा. VII. 5. 1-2, ४८-50; Br. III. 1. ७८; वा. ६५. ७७.
(II)--a कूष्माण्ड Pis4a1ca, one of the two sons of Kapi; father of ब्रह्मधामा. Br. III. 7. ७४-84.
(III)--an Asura; seen in the bathing ceremony of the sacrifice of the gods; फलकम्:F1:  M. ४७. ४१, ५४.फलकम्:/F one of the disciples of शुक्र given to the Asuras to guide them; but he was bought off by the gods by giving him a place in sacrifices. फलकम्:F2:  Ib. ४७. २२४-36.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṇḍa  : m. (pl.): Name of a people.

Rākṣasa Kalmāṣapāda told a certain king that Śaṇḍas were the bodily dirt of Mauṣṭikas and those whose sacrificial priests were of the warrior caste were the dirt of Śaṇḍas (mauṣṭikānāṁ malaṁ śaṇḍāḥ śaṇḍānāṁ rājayājakāḥ) 8. 30. 70.


_______________________________
*1st word in left half of page p881_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṇḍa  : m. (pl.): Name of a people.

Rākṣasa Kalmāṣapāda told a certain king that Śaṇḍas were the bodily dirt of Mauṣṭikas and those whose sacrificial priests were of the warrior caste were the dirt of Śaṇḍas (mauṣṭikānāṁ malaṁ śaṇḍāḥ śaṇḍānāṁ rājayājakāḥ) 8. 30. 70.


_______________________________
*1st word in left half of page p881_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṇḍa is joined with Marka as a Purohita of the Asuras in the Yajurveda Saṃhitās[१] and Brāhmaṇas.[२]

  1. Taittirīya Saṃhitā, vi. 4, 10, 1;
    Maitrāyaṇī Saṃhitā, iv. 6, 3;
    Vājasaneyi Saṃhitā, vii. 12. 13 (Marka in 16. 17).
  2. Śatapatha Brāhmaṇa, iv. 2, 1, 4;
    Taittirīya Brāhmaṇa, i. 1, i, 5.

    Cf. Hillebrandt, Vedische Mythologie, 1, 223.
"https://sa.wiktionary.org/w/index.php?title=शण्ड&oldid=474709" इत्यस्माद् प्रतिप्राप्तम्