मर्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्क, सर्पे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) मर्कटः । इति दुर्गा- दासः ॥

मर्कः, पुं, (मर्च्चति चेष्टते इति । मर्च्च् + “इण् भीकापाशल्यतिमर्च्चिभ्यः कन् ।” उणा० ३ । ४३ । इति कन् । यद्वा, मर्कति सर्पतीति । मर्क + अच् ।) देहः । वायुः । इत्युणादिकोषः ॥ (शुक्रपुत्त्रः । यथा, वाजसनेयसंहितायाम् । ७ । १६ । “उपयामगृहीतोऽसि मर्काय त्वा ॥” “मर्कः शुक्रपुत्त्रोऽसुरपुरोहितः ।” इति तद्भाष्ये महीधरः ॥) वानरः । इति शब्दरत्नावली ॥ (यथा, श्रीमद्भागवते । १० । ८ । २९ । “मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति ॥” “मर्कान् मर्कटान् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ त्रि, मार्ज्जयिता । यथा, ऋग्वेदे । १० । २७ । २० । “सूरश्च मर्क उपरो बभूवान् ॥” “मर्को मार्ज्जयिता ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्क¦ गतौ सौ॰ पर॰ सक॰ सेट्। मर्कति अमर्कीत् ममर्क।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्क¦ m. (-र्कः)
1. The air, the wind.
2. The body.
3. A monkey. E. मर्च to sound, or a Santra root, to move, Una4di aff. कन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्क [marka], a. Ved.

Cleaning, purifying.

Perishing, dying away.

र्कः The vital breath, life-wind.

An ape, a monkey; मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति Bhāg.1.8.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्क m. an ape , monkey BhP.

मर्क m. N. of वायु, the wind L.

मर्क m. the mind L.

मर्क m. ( मृच्See. मर्च्below) seizure i.e. eclipse (of sun) RV. x , 27 , 20 ( मर्क) , N. of the पुरोहितof the असुरs (held to be a son of शुक्र) VS. TS. Br.

मर्क m. a demon presiding over various sicknesses of childhood Pa1rGr2.

मर्क m. N. of a यक्षCat.

मर्क m. ( accord. to Un2. iii , 43 fr. मर्च्)the vital breath which pervades the body L. (others " wind " and " body ").

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(शण्ड) an Asura; one of the four sons of शुक्र and a tutor of प्रह्लाद; फलकम्:F1: भा. VII. 5. 1-2, ४८-50; Br. III. 1. ७८; ७२. ७२, ८७; ७३. ६३-4; M. ४७. ४१; वा. ६५. ७७.फलकम्:/F seen by the Gods at the sacrifice; फलकम्:F2: M. ४७. ५४.फलकम्:/F one of the two disciples the other being शण्ड of शुक्र sent to help the Asuras; but he joined the camp of the Devas, the latter offering him a place in sacrifices. फलकम्:F3: Ib. ४७. २२४-31; वा. ९७. ७२ and ८६; ९८. ६३; १०८. ६०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MARKA : See under the word Śaṇḍāmarka.


_______________________________
*7th word in left half of page 488 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Marka is found in one passage of the Rigveda,[१] where Roth[२] sees in the expression sūro markaḥ the ‘eclipse of the sun.’ Sāyaṇa[३] thinks the meaning is ‘purifying.’[४]

2. Marka is mentioned in the Taittirīya Saṃhitā[५] and elsewhere[६] as the Purohita, along with Śaṇḍa, of the Asuras, while Bṛhaspati is, of course, the Purohita of the gods. Marka is mentioned elsewhere also.[७] The name may quite possibly have Iranian affinities, as believed by Hillebrandt[८] and by Hopkins.[९] Hillebrandt[१०] also sees in a Gṛdhra mentioned in the Rigveda[११] and elsewhere[१२] a prototype of Marka.

  1. x. 27, 20.
  2. St. Petersburg Dictionary, s.v. He thinks, however, that if the word means ‘eclipse,’ it cannot be derived from the root mṛc, ‘injure.’
  3. As from the root mṛj, derivation from which is not phonetically justified.
  4. Ludwig cites this passage, in his essay on eclipses in the Rigveda (Proceedings of the Bohemian Academy, 1885), as a proof that the Vedic Ṛṣis knew of the moon as eclipsing the sun;
    but see Whitney's reply, Journal of the American Oriental Society, 13, lxi et seq., and Sūrya.
  5. vi. 4, 10, 1.
  6. Maitrāyaṇī Saṃhitā, iv. 6, 3;
    Taittirīya Brāhmaṇa, i. 1, 1, 5;
    Śatapatha Brāhmaṇa, iv. 2, 1, 4.
  7. Vājasaneyi Saṃhitā, vii. 16, 17.
  8. Vedische Mythologie, 3, 442 et seq.
  9. Cf. Transactions of the Connecticut Academy of Arts and Sciences, 15, 49, n. 1.
  10. Op. cit., 1, 223 et seq.
  11. v. 77, 1.
  12. Taittirīya Āraṇyaka, iv. 29;
    Maitrāyaṇī Saṃhitā, iv. 9, 19.

    Cf. Eggeling, Sacred Books of the East, 26, 279 et seq.
"https://sa.wiktionary.org/w/index.php?title=मर्क&oldid=474203" इत्यस्माद् प्रतिप्राप्तम्