शफ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफम्, क्ली, गवादीनां खुरः । (यथा, याज्ञवल्क्यः । १ । २०४ । “हेमशृङ्गा शफैरौप्यैः सुशीला वस्त्रसंयुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥”) वृक्षमूलम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफ नपुं।

मृगपादः

समानार्थक:शफ,खुर

2।8।49।2।3

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्. कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफ¦ न॰ शम--अच् पृषो॰ पस्य फः।

१ गवादीनां खुरे

२ वृक्षमूले च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफ¦ mn. (-फः-फं)
1. A hoof in general.
2. The root of a tree.
3. The hoof of a horse. E. शम् to be tranquil, aff. अच्, the final changed to फ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफः [śaphḥ] फम् [pham], फम् [शप्-अच् पृषो˚ पस्य फः]

A hoof; सुरभे- र्महिषा गावो ये चान्ये द्विशफा नृप Bhāg.6.6.27.

A claw; यज्ञायज्ञियं पुच्छं धिष्ण्यां शफाम् Vāj.12.4.

The root of a tree. -Comp. -ऊरुः f. a woman having thighs resembling the two divisions of a cow's hoof; see P. IV.1.7. The early commentators of Pāṇini of other schools of grammar evidently think that the word is two well-known to require any explanation. Viṭṭhala, Bhaṭṭojī and others think that the word means 'a woman whose thighs press together like hoofs'. But there is not the slightest doubt that the sense of similitude is present here and the word comes within the purview of the previous rule ऊरूत्तरपदादौपम्ये. Or it may mean a woman whose thighs are marked with the sign of hoofs. Sṛiṣṭidhara the commentator of the Bhāṣāvṛitti gives the correct meaning: शफं खुरः । तच्चह्नुयुक्त ऊरूर्यस्याः । शफरः (-री) f.) [शफं राति रा-क Tv.] A kind of small glittering fish; मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि Me. 42; मनो$स्य जह्नुः शफरीविवृत्तयः Ki.4.3; Śi.8.24; Ku. 4.39. -Comp. -अधिपः the fish called llīśa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफ m. ( L. also n. ; ifc. f( आ). ; of doubtful derivation) a hoof ( esp. the hoof of a horse) RV. etc.

शफ m. an eighth (because of the divided hoofs of the cow ; See. पाद, a fourth) RV. TS. S3Br.

शफ m. a claw VS. xii , 4

शफ m. a wooden implement formed like a claw or hook (for lifting an iron pot or pan from the fire) Br. La1t2y.

शफ m. Unguis Odoratus L.

शफ m. ( du. , with वसिष्ठस्य)N. of two सामन्s Ka1tyS3r.

शफ n. the root of a tree L. [ cf. accord. to some , Germ. huof , Huf ; Angl.Sax. ho7f ; Eng. hoof]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śapha, ‘hoof,’ comes to be used to denote the fraction ‘one-eighth,’ because of the divided hoofs of the cow, just as Pāda, the ‘foot’ of a quadruped, also means a ‘quarter.’ This sense in found as early as the Rigveda,[१] and is not rare later.[२]

2. Śapha in the Brāhmaṇa[३] is the name (used in the dual) of a wooden implement, acting like a pair of tongs, for lifting an iron pot from the fire. It is probably so called because it resembled a hoof in being divided.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शफ पु.
(द्वि.व.) उखा से अगिन् को उठाने के लिए प्रयुक्त काष्ठीय (उदुम्बर की लकड़ी से निर्मित) चिमटों का एक जोड़ा, आप.श्रौ.सू. 15.5.11; बौ.श्रौ.सू. 9.5, महावीर उठाने के लिए (प्रवर्ग्य)। शफ

  1. viii. 47, 17.
  2. Av. vi. 46, 3;
    xix. 57, 1;
    Taittirīya Saṃhitā, vi. 1, 10, 1;
    Śatapatha Brāhmaṇa, iii. 3, 3, 3, etc.

    Cf. Hopkins, Journal of the American Oriental Society, 16, 278;
    17, 47;
    Zimmer, Altindisches Leben, 259.
  3. Aitareya Brāhmaṇa, i. 22, 14;
    Śatapatha Brāhmaṇa, xiv. 2, 1, 16. Cf. Eggeling, Sacred Books of the East, 44, 458, n. 4;
    476.
"https://sa.wiktionary.org/w/index.php?title=शफ&oldid=504780" इत्यस्माद् प्रतिप्राप्तम्