पाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद, पुं, (पद + णिच् + क्विप् ।) पादः । इति जटाधरः ॥

पादः, पुं, (पद + करणे घञ् ।) पद्यते गम्यते अनेन । पा इति भाषा । स तु गर्भस्थबालकस्य मासद्वयेन भवति । यथा, -- “मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्य्राद्यङ्गविग्रहः ॥” इति भागवतीयतृतीयस्कन्धः ॥ अस्य शुभलक्षणं यथा, -- “अस्वेदनौ मृदुतलौ कमलोदराभौ श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी । उष्णौ शिराविरहितौ च निगूढगुल्फौ कूर्म्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥” अशुभलक्षणञ्च यथा, -- “सूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरा- सन्ततौ संशुष्को विरलाङ्गुली च चरणौ दारिद्र- दुःखप्रदौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद पुं।

पर्वतसमीपस्थाल्पपर्वतः

समानार्थक:पाद,प्रत्यन्तपर्वत

2।3।7।1।3

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः। उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

पाद पुं।

चरणः

समानार्थक:पाद,पद्,अङ्घ्रि,चरण,पद

2।6।71।2।3

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : पादाग्रम्,पादग्रन्थी,पादपश्चाद्भागः,जङ्घा,जानूरुसन्धिः

पदार्थ-विभागः : अवयवः

पाद पुं।

तुरीयोभागः

समानार्थक:पाद

2।9।89।2।1

कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्. पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके॥

पदार्थ-विभागः : , गुणः, परिमाणः

पाद पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।89।2।1

अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ। पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

पाद पुं।

तुर्यांशः

समानार्थक:पाद

3।3।89।2।1

अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ। पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद¦ पु॰ पद्यते गम्यतेऽनेन करणे कर्मणि वा घञ्।

१ चरणेअमरः

२ श्लोकमन्त्रयोश्चतुर्थांशे
“सोऽचि लोपे चेत् पाद-पूरणम्” पा॰
“पादश्चेल्लोपे सत्येव पूर्य्येत” सि॰ कौ॰।
“पादेन नाक्रमेत् पादमुच्छिष्टं नैव लङ्घयेत्। न संह-ताम्यां पाणिभ्यां कण्डूयेदात्मनः शिरः” इति कर्मलो-चनम्। पादचालनादिनिषेधो यथा
“न पादचालनंकुर्य्यात् पादेन वा कदाचन। नाग्नौ प्रध्मापयेत् पादौ नकांस्ये धावयेद्बुधः। नातिप्रसारयेद्देवब्राह्मणाना-मथापि वा। वाय्वग्निनृपविप्राणां सूर्य्यं वा शशिनंप्रति” कौर्मे उपरिभागे

१५ अ॰। सुसंख्यापूर्वकस्य अ-न्त्यलोपः बहु॰ समा॰। द्विपाद् सुपाद्। उपमानात्तु वाव्याघ्रपाद्(दः)। पाच्छब्देनैकोपपत्तौ अन्त्यलोपविधा-नम् द्विपादः सुपादः इति प्रयोगवारणार्थम्। पादश्चइन्द्रियभेदः इन्द्रियशब्दे

९५

५ पृ॰ दृश्यः।

३ वृक्षादैर्भूलेपादपः।

४ चतुर्थभागे

५ प्रत्यन्तपर्बते महाद्रिसन्नि-कृष्टक्षुद्रपर्वते

६ किरणे च मेदि॰

७ ग्रन्थांशमात्रे

८ अव-यवमात्रे। भावे घञ्।

९ गमने तत्र कुशलः आकर्षा॰कन्। पादक गमनकुशले त्रि॰। पादेन चरति पर्पा॰ ष्ठन्पदादेशश्च पदिक पादचारिणि त्रि॰ स्त्रियां ङीष्। अस्य भत्थे शसादौ च परे वा पदादेशः। पादान् पदःइत्यादि। वृषा॰ आद्युदात्ततास्य।

१० ऋषिभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद¦ m. (-दः)
1. A foot.
2. A quarter.
3. A hill at the foot of a mountain.
4. A ray of light.
5. The root of a tree.
6. The foot or line of a [Page442-a+ 60] stanza.
7. The line of a hymn or stanza of the Rig Ve4das.
8. The quadrant of a circle.
9. The foot or leg of an inanimate object. E. पद् to go, aff. घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादः [pādḥ], [पद्यते गम्यते$नेन करणे कर्मणि वा घञ्]

The foot (whether of men or animals); तयोर्जगृहतुः पादान् R.1.57; पादयोर्निपत्य, पादपतित &c. (The word पाद at the end of comp. is changed to पाद् after सु and numerals; i. e. सुपाद्, द्विपाद्, त्रिपाद् &c.; and also when the first member is used as a standard of comparison, but is a word other than हस्ति &c.; see P.V.4.138-14; e. g. व्याघ्रपाद्. The nom. pl. of पाद is often added to names of persons or titles of address to show great respect or veneration; मृष्यन्तु लवस्य बालिशतां तातपादाः U.6; जीवत्सु तातपादेषु 1.19; देवपादानां नास्माभिः प्रयोजनम् Pt.1; so एवमाराध्यपादा आज्ञापयन्ति Prab.1; so कुमारिलपादाः &c.

A ray of light; बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् Pt.1.328; Śi.9.34; R.16.53 (where the word has sense 1 also).

The foot or leg of an inanimate object, as of a bed-stead; चतुष्पदी हि निःश्रेणी ब्रह्मण्येव प्रतिष्ठिता Mb.12.2.4.

The foot or root of a tree; as in पादप.

The foot of a mountain, a hill at the foot of a mountain (पादाः प्रत्यन्तपर्वताः); रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णाम् Me.19; Ś.6.17.

A quarter, fourth part; as in सपादो रूपकः 'one and one fourth rupee'; Ms.8.241; Y.2.174; कार्षापणे दीयमाने पादो$पि दत्तो भवति ŚB. on MS.6.7.2.

The fourth part of a stanza, a line.

The fourth part of a chapter or book, as of the Adhyāyas of Pāṇini, or of the Brahma-sūtras.

A part in general.

A column, pillar; सहस्रपादं प्रासादं......अधिरोहन्मया दृष्टः Mb.5.143.3.

A foot as a measure equal to twelve Aṅgulis.

The quadrant of a circle.

The foot-hole or bottom of a water-skin; इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ Ms.2.99.

A wheel; गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत् Mb.3.175.4; Ki.12 21.

A golden coin (weighing one tola); स ह गवां सहस्रमव- रुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभुवुः Bṛi. Up.3.1.1.-Comp. -अग्रम् the point or extremity of the foot; पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रताम् Ratn.1.1. -अङ्कः a foot-mark. -अङ्गदम्, -दी an ornament for the foot, an anklet. -अङ्गुलिः, -ली f. a toe. -अङ्गुष्ठः the great toe.-अङ्गुष्ठिका a ring worn on the great toe. -अन्तः the point or extremity of the feet. -अन्तरम् the interval of a step, distance of a foot. (-रे) ind.

after the interval of a step.

close or near to. -अन्तिकम् ind. near to, towards any one. -अम्बु n. butter-milk containing a fourth part of water. -अम्भस् n. water in which the feet (of revered persons) have been washed. -अरविन्दम्, -कमलम्, -पङ्कजम्, -पद्मम् a lotus-like foot. -अर्घ्यम् a gift to a Brāhmāṇa or a venerable person.

अर्धम् half a quarter, an eighth; पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान् Ms.8.44.

half a line of a stanza.-अलिन्दी a boat. -अवनामः bowing to a person's feet; इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद्गलितनयनवारेर्याति पादावनामम् Śi.11.35. -अवनेजः washing another's feet; विभ्व्यस्तवा- मृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् Bhāg. 11.6.19.

अवसेचनम् washing the feet.

the water used for washing the feet; दूरात् पादावसेचनम् Ms. 4.151. -अष्ठीलः the ankle; मर्मस्वभ्यवधीत् क्रुद्धः पादाष्ठालैः सुदारुणैः Mb.1.8.24. -आघातः a kick. -आनत a. prostrate, fallen at the feet of; कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः Ku.3.8.

आवर्तः a wheel worked by the feet for raising up water from a well.

a square foot. -आसनम् a foot-stool. -आस्फालनम् trampling or motion of the feet, floundering. -आहतः a. kicked. -आहति f.

treading or trampling.

a kick.

उदकम्, जलम् water for washing the feet.

water in which the feet of sacred and revered persons are washed, and which is thus considered holy; विष्णु- पादोदकं तीर्थं जठरे धारयाम्यहम्. -उदरः a serpent; यथा पादो- दरस्त्वचा विनिर्मुच्यते Praśna. Up.5.5. -उद्धूतम् stamping the feet. -कटकः, -कम्, -कीलिका an anklet.-कृच्छ्रम् a vow in which taking of meals and observing a fast are done on alternate days; Y.

क्षेपः a footstep.

a kick with the foot. -गण्डीरः a morbid swelling of the legs and feet. -ग्रन्थिः the ankle. -ग्रहणम् seizing or clasping the feet (as a mark of respectful salutation); अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् Ku.7.27.

चतुरः, चत्वरः a slanderer.

a goat.

the fig-tree.

a sand-bank.

hail. -चापल्यम् shuffling of the feet. -चारः going on foot, walking; यदि च विहरेत् पादचारेण गौरी Me.62 'if Gaurī should walk on foot'; R.11.1

the daily position of the planets. -चारिन् a.

walking or going on foot.

fighting on foot. (-m.)

a pedestrian.

a foot-soldier.-च्छेदनम् cutting off a foot; पादेन प्रहरन् कोपात् पादच्छेदन- मर्हति Ms.8.28. -जः a sūdra; पादजोच्छिष्टकांस्यं यत्...... विशुद्धेद् दशभिस्तु तत् Mb.12.35.31.

जलम् butter-milk mixed with one fourth of water.

water for the feet.-जाहम् the tarsus. -तलम् the sole of the foot. -त्रः, -त्रा, -त्राणम् a boot or shoe. -दारी, -दारिका a chap in the feet, chilblain. -दाहः a burning sensation in the feet. -धावनिका sand used for rubbing the feet.-नालिका an anklet. -निकेतः a foot-stool. -न्यासः movement of the feet; पादन्यासो लयमनुगतः M.2.9.

पः a tree; निरस्तपादपे देशे एरण्डो$पि द्रुमायते H.1.67; अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णम् Ś.5.7.

a foot-stool. (-पा) a shoe. ˚खण्डः, -ण्डम् a grove of trees. ˚रुहा a climbing plant.-पद्धतिः f. a track. -परिचारकः a humble servant.-पालिका an anklet.

पाशः a foot-rope for cattle.

an anklet of small bells &c.

(शिकः, शी) a fetter; हस्तिपक-पादपाशिक-सैमिक-वनचर-पारिकर्मिकसखः Kau. A.

a mat.

a creeper. -पीठः, -ठम् a foot-stool; चूडामणिभि- रुद्घृष्टपादपीठं महीक्षिताम् R.17.28; Ku.3.11.

पीठिका a vulgar trade (as that of a barber).

white stone.

पूरणम् filling out a line; P.VI.1.134.

an expletive; तु पादपूरणे भेदे समुच्चये$वधारणे Viśva. -प्रक्षालनम् washing the feet; पादप्रक्षालने वज्री Subhāṣ. -प्रणामः prostration (at the feet). -प्रतिष्ठानम् a foot-stool.-प्रधारणम् a shoe. -प्रसारणम् stretching out the feet.-प्रहारः a kick. -बद्ध a. consisting of verses (as a metre).

बन्धनम् a chain, fetter.

a stock of cattle. -भटः a foot soldier. -भागः a quarter. -मुद्रा a footprint. ˚पङ्क्तिः a track, trail.

मूलम् the tarsus.

the sole of the foot.

the heel.

the foot of a mountain.

a polite way of speaking of a person; देवपादमूलमागताहम् K.8. -यमकः paronomasia within the Pādas.

रक्षः a shoe.

a foot-guard; (pl.) armed men protecting the feet of an elephant in battle; शिरांसि पादरक्षाणां बीजवत् प्रवपन् मुहुः Mb.3.271.1.

रक्षणम् a cover for the feet.

a leather boot or shoe. -रजस् n. the dust of the feet. -रज्जुः f. a tether for the foot of an elephant. -रथी a shoe, boot. -रोहः, -रोहणः the (Indian) fig-tree. -लग्नः a. lying at a person's feet.-लेपः an unguent for the feet. -वन्दनम् saluting the feet. -वल्मीकः elephantiasis. -विरजस् f. a shoe, boot. (-m.) a god. -वेष्टनिकः, -कम् a stocking. -शाखा a toe. -शैलः a hill at the foot of a mountain. -शोथः swelling of the foot; अन्योन्योपद्रवकृतः शोथः पादसमुत्थितः । पुरुषं हन्ति नारीं तु मुखजो गुह्यजो ह्ययम् ॥ Mādhava. -शौचम् cleaning the feet by washing, washing the feet; पादशौचेन गोविन्दः (तृप्तः) Pt.1.172. -संहिता the junction of words in a quarter of a stanza.

सेवनम्, सेवा showing respect by touching the feet.

service.-स्तम्भः a supporting beam, pillar, post. -स्फोटः 'cracking of the feet', chilblain. -हत a. kicked. -हर्षः numbness of the feet after pressure upon the crural nerves; हृष्यतः चरणौ यस्य भवतश्च प्रसुप्तवत् । पादहर्षः सः विज्ञेयः कफवातप्रकोपजः ॥ Suśruta. -हीनजलम् Water with a portion boiled, -हीनात् ind.

without division or transition

all at once.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद m. ( ifc. f( आ). , rarely f( ई). )the foot (of men and animals) RV. etc. etc. (the pl. sometimes added to proper names or titles in token of respect e.g. देव-पादाः, " the king's majesty " Pan5c. Page617,2 ; नारायणप्, " the venerable -N नारायण" Sa1h. ; 621865 पादैःind. on foot [said of several persons]. R. ; दयोःand दे-पत्, to fall at a person's [gen.] feet Ka1v. Hit )

पाद m. the foot or leg of an inanimate object , column , pillar AV. S3Br. MBh. etc.

पाद m. a wheel S3is3. xii , 21

पाद m. a foot as a measure (= 12 अङ्गुलs) S3Br. S3rS. Ma1rkP.

पाद m. the foot or root of a tree Var.

पाद m. the foot or a hill at the -ffoot of a mountain MBh. Ka1v. etc.

पाद m. the bottom( दृतेह् पादात्, " from the -bbottom of a bag " v.l. पात्रात्) MBh. v , 1047

पाद m. a ray or beam of light (considered as the -ffoot of a heavenly body) ib.

पाद m. a quarter , a fourth Part (the -ffourth of a quadruped being one out of 4) S3Br. Mn. MBh. etc. ( pl. the 4 parts i.e. all things required for [gen.] Sus3r. )

पाद m. the quadrant (of a circle) A1ryabh. Sch.

पाद m. a verse or line (as the fourth part of a regular stanza) Br. S3rS. Pra1t. etc.

पाद m. the caesura of a verse AgP. , the chapter of a book ( orig. only of a book or section of a -bbook consisting of 4 parts , as the अध्यायs of पाणिनि's grammar).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Pāda in the Atharvaveda[१] and later[२] denotes the ‘foot’ of an animal, a bird, and other creatures.

2. Pāda, as a measure of length, denotes ‘foot’ in the Śatapatha Brāhmaṇa.[३] The term is occasionally[४] used to express a measure of weight. As a fraction it means a ‘quarter,’ a sense derived from that of ‘foot’ of a quadruped (just as śapha, the divided hoof, comes to mean an ‘eighth’).

^3) Rv. x. 90, 3. 4.

3. Pāda is the regular expression for a ‘quarter verse’ in the Brāhmaṇas.[५] This sense is merely a limitation of ‘quarter’ = the ‘foot’ of a quadruped

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद पु.
किसी पद्य का चौथा भाग; आप.श्रौ.सू. 1.1.17 के अनुसार प्रथम चरण के पाठ से सम्पूर्ण ऋचा का सङ्केत होता है, सूक्त का संकेत प्रथम चरण के प्रथम भाग से होता है, 18।

  1. xiv. 1, 60.
  2. Aitareya Brāhmaṇa, viii. 5. 12;
    Satapatha Brāhmaṇa, xii. 8, 3, 6, etc.;
    Kauṣītaki Upaniṣad, i. 5.
  3. vi. 5, 3, 2;
    vii. 2, 1, 7;
    viii. 7, 2, 17;
    Āśvalāyana Śrauta Sūtra, vi. 10, etc.
  4. Nirukta, ii. 7;
    Bṛhadāraṇyaka Upaniṣad, iii. 1, 2.
  5. Aitareya Brāhmaṇa, iv. 4;
    Kauṣīaki Brāhmaṇa, xxvi. 5;
    Nirukta, vii. 9;
    xi. 6;
    Lāṭyāyana Srauta Sūtra, i. 2, 1;
    x. 6, 9, etc.
"https://sa.wiktionary.org/w/index.php?title=पाद&oldid=500898" इत्यस्माद् प्रतिप्राप्तम्