शमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमी, स्त्री, वृक्षविशेषः । शा~इ इति भाषा । (यथा, शाकुन्तले । ३ । “अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥”) तत्पर्य्यायः । शक्तुफला २ शिवा ३ । इत्यमरः ॥ शक्तुफली ४ । इति शब्दरत्नावली ॥ शान्ता ५ तुङ्गा ६ कचरिपुफला ७ केशमथनी ८ ईशानी ९ लक्ष्मीः १० तपनतनया ११ इष्टा १२ शुभ- करी १३ हविर्गन्धा १४ मेध्या १५ दुरितदमनी १६ शक्तुफलिका १७ समुद्रा १८ मङ्गल्या १९ सुरभिः २० पापशमनी २१ भद्रा २२ शङ्करी २३ केशहन्त्री २४ शिवाफला २५ सुपत्रा २६ सुखदा २७ । अस्य गुणाः । रूक्षत्वम् । कषा- यत्वम् । रक्तपित्तातिसारनाशित्वञ्च । तत्फल- गुणाः । गुरुत्वम् । स्वादुत्वम् । रूक्षत्वम् । उष्णत्वम् । केशनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “शमी शक्तुफला तुङ्गा केशहन्त्री शिवाफला । मङ्गल्या च तथा लक्ष्मीः शमीरः स्वल्पिका स्मृता ॥ शमी तिक्ता कटुः शीता कषाया रेचनी लघुः । कम्पकासश्रमश्वासकुष्ठार्शःकृमिजित् स्मृता ॥” इति भावप्रकाशः ॥ * ॥ शिम्बा । छिमडा इति भाषा । इत्यमरः ॥ वागुजिः । इति मेदिनी ॥ (कर्म्म । यथा, ऋग्- वेदे । ६ । २ । २ । “ईजे यज्ञेभिः शशमे शमीभिः ।” “शमीभिः कर्म्मभिः कृच्छ्रचान्द्रायणादिभिः ॥” इति तद्भाष्ये सायणः ॥)

शमी, [न्] त्रि, शान्तः । शमो विद्यतेऽस्य इत्यर्थे इन्प्रत्ययेन निष्पन्नमिदम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमी स्त्री।

शमीवृक्षः

समानार्थक:शमी,सक्तुफला,शिवा

2।4।52।1।2

अल्पा शमी शमीरः स्याच्छमीसक्तुफला शिवा। पिण्डीतको मरुबकः श्वसनः करहाटकः॥

 : अल्पशमी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शमी स्त्री।

शिम्बा

समानार्थक:शमी,शिम्बा

2।9।23।1।2

शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे। ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमी [śamī], [शम्-इन् वा ङीप्] (शमि sometimes)

N. of a tree (said to contain fire); अग्निगर्भां शमीमिव Ś.4.3; Ms.8.247; ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति Ś.1.18; Y. 1.32.

A pod, legume.

A particular measure.-Comp. -कुणः the time when the Śamī tree bears fruit; P.V.2.24.

गर्भः an epithet of fire.

a Brāhmaṇa, one belonging to the sacerdotal or priestly class.-धान्यम् any pulse or grain growing in pods, leguminous grain. -रोहः an epithet of Śiva. -पत्री Mimosa Pudica, a kind of sensitive planet.

शमी [śamī] मि [mi] रः [rḥ], (मि) रः A small variety of the Śamī tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शमी f. (See. शमि)effort , labour , toil RV. VS.

शमी f. ( शमी)the शमीtree , Prosopis Spicigera or( accord. to others) Mimosa Suma (possessing a very tough hard wood supposed to contain fire See. Mn. viii , 247 Ragh. iii , 9 ; it was employed to kindle the sacred fire , and a legend relates that पुरू-रवस्generated primeval fire by the friction of two branches of the शमीand अश्वत्थtrees) AV. etc.

शमी f. a legume , pod(See. -जाति)

शमी f. a partic. measure(See. चतुह्-श्)= वल्गुलीor वाग्न्जिL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शूर, and father of प्रतिक्षत्र. वा. ९६. १३७; Vi. IV. १४. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAMĪ : A king, son of Uśīnara. (Bhāgavata, 9th Skandha).


_______________________________
*11th word in right half of page 679 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śamī is the name of a tree in the Atharvaveda[१] and later.[२] It is described in the Atharvaveda[३] as destructive to the hair,[४] as producing intoxication, and as broad-leaved. These characteristics are totally wanting in the two trees, Prosopis spicigera or Mimosa suma, with which the Śamī is usually identified.[५] From the soft wood of the Śamī was formed the lower of the two sticks (araṇī) used for kindling the sacred fire,[६] the upper one (the drill) being of Aśvattha. The fruit of the tree is called Śamīdhānya.[७]

  1. Av. vi. 11, 1;
    30, 2, 3.
  2. Taittirīya Saṃhitā, v. 1, 9, 6;
    4, 7, 4 (for the lower araṇī);
    Kāṭhaka Saṃhitā, xxxvi. 6;
    Taittirīya Brāhmaṇa, i. 1, 3, 11 et seq.;
    6, 4, 5;
    Śatapatha Brāhmaṇa, ii. 5, 2, 12;
    ix. 2, 3, 37, etc.
  3. Av. vi. 30, 2. 3.
  4. In the Dhanvantarīya Nighaṇṭu, p. 188 (ed. Poona), the Śamī and its fruit are said to destroy the hair.
  5. See Roth in Whitney, Translation of the Atharvaveda, 302.
  6. Av. vi. 11, 1;
    Śatapatha Brāhmaṇa, xi. 5, 1, 15;
    Cf. 13;
    iii. 4, 1, 22;
    Taittirīya Saṃhitā, v. 1, 9, 6;
    4, 7, 4.
  7. Śatapatha Brāhmaṇa, i. 1, 1, 10.

    Cf. Zimmer, Altindisches Leben, 59, 60.
"https://sa.wiktionary.org/w/index.php?title=शमी&oldid=474718" इत्यस्माद् प्रतिप्राप्तम्