शल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल, वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) शलति । इति दुर्गादासः ॥

शल, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।) क ङ, शालयते पण्डितं धीरः । इति दुर्गादासः ॥

शल, ङ चलने । स्तृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक०-च-सेट् ।) ङ, शलते । चलनं कम्पः । स्तृतिरिह संवरणम् । इति दुर्गादासः ॥

शल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ज, शालः शलः । इति दुर्गादासः ॥

शलम्, क्ली, (शल + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।) शल्लकीलोम । सजारु- कांटा इति भाषा । तत्पर्य्यायः । शलली २ शललम् ३ । इत्यमरः ॥

शलः, पुं, शललम् । भृङ्गी । क्षेत्रभेदः । ब्रह्मा । इति मेदिनीशब्दरत्नावल्यौ ॥ कुन्तास्त्रम् । इति त्रिकाण्डशेषः ॥ उष्ट्रः । इति हेमचन्द्रः ॥ (वासुकिवंशीयसर्पविशेषः । यथा, महाभारते । १ । ५७ । ५ । “कोटिशो मानसः पूर्णः शलः पालो हलीमकः ॥” शन्तनुराजपुत्त्रः । यथा, भागवते । ९ । २२ । १८ । “शलश्च शन्तनोरासीत् गङ्गायां भीष्म आत्म- वान् ।” शल्यराजः । यथा, भागवते । १ । १५ । १६ । “नप्तृत्रिगर्त्तशलसैन्धववाह्लिकाद्यैः ॥” कंसामात्यः । यथा, तत्रैव । १० । ३६ । २१ । “ततो मुष्टिकचाणूरशलतोशलकादिकान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल नपुं।

शल्यरोमाणि

समानार्थक:शलली,शलल,शल

2।5।7।1।5

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्. वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल¦ चालने भ्वा॰ आत्म॰ सक॰ सेट्। शलते अशलिष्ट। अशलिढ्व(ध्व)म् शेले

शल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। शलति अशालीत्। ज्वलादि॰ शलः शालः।

शल¦ श्लाघायां चु॰ आत्म॰ सक॰ सेट्। शालयते अशीशलत।

शल¦ वेगे भ्वा॰ पर॰ सक॰ सेट्। शलति अशालीत्।

शल¦ न॰ शल--अच्।

१ शल्लकीलोम्नि (सजारुकां टा) अमरः

२ शृङ्गिणि

३ क्षेत्रभेदे

४ ब्रह्मणि च पु॰ मेदि॰

५ कुन्तास्त्रेत्रिका॰

६ उष्ट्रे पुंस्त्री॰ हेमच॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल¦ mn. (-लः-लं) The quill of a porcupine. m. (-लः)
1. A name of BHRINGI, S4IVA'S attendant.
2. BRAHMA
4.
3. A kind of field.
4. A dart, a spear.
5. A stake.
6. A camel. E. शल् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलः [śalḥ], [शल्-घञ्]

A dart, spear.

A stake.

N. of शृङ्गि, an attendant of Śiva.

N. of Brahman.

A camel.

N. of a king (शल्य); Bhāg.1.15.16; 1.68.5. -लम् The quill of a porcupine (-m. also according to some).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल mfn. (connection with above very doubtful) = द्रवण-समर्थNir. Sch.

शल m. a staff TBr.

शल m. a dart , spear L.

शल m. a kind of animal Pan5car. ( accord. to L. " a camel " or " an ass ")

शल m. = क्षेत्रभिद्L.

शल m. = विधिL.

शल m. N. of भृङ्गि(one of शिव's attendants) L.

शल m. of ब्रह्माW.

शल m. of a serpent-demon MBh.

शल m. of a son of धृत-राष्ट्रib.

शल m. of a son of सोम-दत्तib.

शल m. of a son of परीक्षित्ib.

शल m. of a son of शुन-होत्रHariv.

शल m. or n. the quill of a porcupine L.

शल m. a partic. measure of length(See. ?- , पञ्चश्. etc. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an athlete of Kamsa: could not vanquish Arjuna as he was supported by कृष्ण: Resented शाम्ब's action in seizing लक्ष्मणा: had his allotted seat in the arena but was killed by कृष्ण. भा. I. १५. १६; X. ३६. २१; ६८. 5; ४२. ३७; ४४. २७.
(II)--a son of Somadatta. भा. IX. २२. १९; X. ६८. 5; वा. ९९. २३५.
(III)--a son of दुर्वाक्षी and वृक. भा. IX. २४. ४३.
(IV)--a Saimhikeya asura. Br. III. 6. १९.
(V)--a क्षत्रिय who became a dvija. Br. III. ६६. ८७.
(VI)--a son of Sutahotra. वा. ९२. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚALA I : One of the three pugilists deputed by Kaṁsa to attack Kṛṣṇa at Mathurā, the other two being Cāṇūra and Muṣṭika. Kṛṣṇa kicked Śala to death. (Bhāgavata, 10th Skandha).


_______________________________
*1st word in left half of page 672 (+offset) in original book.

ŚALA II : A serpent born in Vāsuki's dynasty and burnt to death at the serpent yajña of Janamejaya. (Ādi Parva, Chapter 57, Verse 5)


_______________________________
*2nd word in left half of page 672 (+offset) in original book.

ŚALA III : One of the hundred sons of Dhṛtarāṣṭra. He was killed in the great war by Bhīma. (Karṇa Parva, Chapter 84, Verse 3).


_______________________________
*3rd word in left half of page 672 (+offset) in original book.

ŚALA IV : Son of Somadatta, a King born in the Kuru dynasty. He had a brother called Bhūriśravas.

(1) Śala was present at the wedding of Draupadī. (Ādi Parva, Chapter 185, Verse 15).

(2) He was present at Yudhiṣṭhira's Rājasūya yajña. (Sabhā Parva, Chapter 34, Verse 8).

(3) He was a fierce warrior in Duryodhana's army. (Udyoga Parva, Chapter 55, Verse 68).

(4) He fought from the southern wing of the great vyūha set up by Bhīṣma. (Bhīṣma Parva, Chapter 51, Verse 57).

(5) He fought with Abhimanyu in the great war. (Droṇa Parva, Chapter 37).

(6) He was killed by Śrutavarman in the battlefield of Kurukṣetra. (Droṇa Parva, Chapter 108, Verse 10).

(7) He was one among the valiant souls brought to the surface of the Gaṅgā by Vyāsa (Āśramavāsika Parva, Chapter 32, Verse 10).

(8) After death he became one with the Viśvadevas. (Svargārohaṇa Parva, Chapter 5, Verse 16).


_______________________________
*4th word in left half of page 672 (+offset) in original book.

ŚALA V : Son of King Parīkṣit of the Ikṣvāku dynasty. Suśobhanā, daughter of the Maṇḍūka King was his mother. He had two brothers called Dala and Bala. Śala did not return some horses, which he had taken as loan from Vāmadeva maharṣi. Angered at this the maharṣi created some Rākṣasas, who killed Śala. (Vana Parva, Chapter 192).


_______________________________
*1st word in right half of page 672 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śala is explained by the St. Petersburg Dictionary as a measure of length in the Atharvaveda,[१] Kāṭhaka Saṃhitā,[२] and Taittirīya Brāhmaṇa.[३] Whitney[४] objects that the sense in all[५] these passages is not suited by this meaning.

  1. viii. 7, 28.
  2. xii. 10 (Indische Studien, 3, 464).
  3. i. 5, 10, 1 (where this is the interpretation of the commentator).
  4. Translation of the Atharvaveda, 501.
  5. He does not notice the Kāṭhaka. Against his criticism it must be noted that in every one of the passages a numeral is compounded with Śala, as tri-śala, etc.
"https://sa.wiktionary.org/w/index.php?title=शल&oldid=504821" इत्यस्माद् प्रतिप्राप्तम्