शवस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवस् [śavas], n. Strength, power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवस् n. ( orig. " swelling , increase ") strength , power , might , superiority , prowess , valour , heroism(714283 साind. mightily , with might) RV. AV.

शवस् n. water L.

शवस् n. a dead body(= -शव) L.

शवस् m. N. of a teacher Cat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śavas is the name of a teacher, a pupil of Agnibhū Kāśyapa in the Vaṃśa Brāhmaṇa.[१]

  1. Indische Studien, 4, 373.
"https://sa.wiktionary.org/w/index.php?title=शवस्&oldid=504832" इत्यस्माद् प्रतिप्राप्तम्