शार्दूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल पुं।

व्याघ्रः

समानार्थक:शार्दूल,द्वीपिन्,व्याघ्र,पुण्डरीक,लुब्धक

2।5।1।4।1

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

 : तरक्षुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल¦ पुंस्त्री॰ शॄ--जलञ् दुकच।

१ व्याथ्रभेदे अमरः।

२ पशुभेदे

३ शरभे

४ राक्षसभेदे च मेदि॰ उत्तरपदस्थः।

५ श्रेष्ठार्थे अमरः।

६ पक्षिभेदे धरणिः

७ चित्रकेराजनि॰। स्त्रियां सर्वत्र जातित्वे ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल¦ m. (-लः)
1. A tiger.
2. Another animal.
3. A Ra4kshasa.
4. A sort of bird.
5. (In composition,) Pre-eminent, excellent.
6. A form of metre, a variety of the class Dhriti4, or stanza of four lines of 18 syllables each; also of the class Atidhriti4, in which there are 19 syllables in the line. E. शॄ to injure, दूलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूलः [śārdūlḥ], [शॄ-ऊलल् दुक् च Uṇ.4.97]

A tiger.

A leopard or panther.

A demon, Rākṣasa.

A kind of bird.

A kind of animal called शरभ.

A lion.

(at the end of comp.) An eminent or distinguished person, foremost; as in नरशार्दूलः; cf. कुञ्जर.-Comp. -चर्मन् n. a tiger's skin.

विक्रीडितम् a tiger's play; कन्दर्पो$पि यमायते विरचयन् शार्दूलविक्रीडितम् Gīt. 4.

N. of a metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल m. (of unknown derivation) a tiger VS. etc.

शार्दूल m. a lion L.

शार्दूल m. a panther , leopard L.

शार्दूल m. the fabulous animal शरभL.

शार्दूल m. a kind of bird L.

शार्दूल m. any eminent person , best , excellent , pre-eminent( ifc. ; See. व्याघ्र) MBh. Ka1v. etc.

शार्दूल m. Plumbago Zeylanica L.

शार्दूल m. N. of two metres(See. below) Col.

शार्दूल m. of a राक्षसR.

शार्दूल m. pl. N. of a शाखाor school of the यजुर्-वेद

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the lord of animals. वा. ३५. 6; ७०. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀRDŪLA : A spy of Rāvaṇa. It was he, who inform- ed Rāvaṇa about the arrival of Rāma. (Vālmīki Rāmāyaṇa, Yuddhakāṇḍa, Canto 30).


_______________________________
*3rd word in left half of page 697 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śārdūla, ‘tiger,’ is mentioned in the later Saṃhitās[१] and the Brāhmaṇas.[२] Cf. Vyāghra.

  1. Taittirīya Saṃhitā, v. 5, 11, 1;
    Kāṭhaka Saṃhitā, xii. 10;
    Maitrāyaṇī Saṃhitā, iii. 14, 11;
    Vājasaneyi Saṃhitā, xxiv. 30.
  2. Satapatha Brāhmaṇa, v. 3, 5, 3;
    iv. 1, 9, 11;
    5, 4, 10;
    xi. 8, 4, 1;
    Taittirīya Brāhmaṇa, i. 7, 8, 1;
    8, 5, 2;
    Kauṣītaki Upaniṣad, i. 2, etc.

    Cf. Zimmer, Altindisches Leben, 79.
"https://sa.wiktionary.org/w/index.php?title=शार्दूल&oldid=504879" इत्यस्माद् प्रतिप्राप्तम्