शार्यात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्यात m. patr. fr. शर्याति(also pl. and f( ई). ) RV. Br. Hariv.

शार्यात m. (with मानव)N. of the author of RV. x , 92 AitBr. Anukr.

शार्यात n. N. of various सामन्s A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāryāta, perhaps ‘descendant of Śaryāta,’ is the name of a singer in the Rigveda.[१] A Śāryāta appears also in the Aitareya Brāhmaṇa[२] with the patronymic Mānava as the seer of a Rigvedic hymn,[३] and as having been anointed by Cyavana.[४] The same man is evidently meant by Śaryāta in the story of Cyavana in the Śatapatha Brāhmaṇa[५] and the Jaiminīya Brāhmaṇa.[६] In both these passages the Śāryātas are mentioned as his descendants, and his daughter is called Śāryātī.

  1. i. 51, 12;
    iii. 51, 7.
  2. iv. 32, 7.
  3. x. 92.
  4. viii. 21, 4.
  5. iv. 1, 5, 1 et seq.
  6. iii. 121 et seq. (Whitney, Journal of the American Oriental Society) 11, cxlv.;
    Hopkins, ibid., 26, 58.
"https://sa.wiktionary.org/w/index.php?title=शार्यात&oldid=474790" इत्यस्माद् प्रतिप्राप्तम्