शिखण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डः, पुं, मयूरपुच्छः । इत्यमरः ॥ यथा, -- “शिखण्डोऽस्त्री पिच्छवर्हे शिखिपुच्छशिख- ण्डके ।” इति शब्दरत्नावली ॥ (यथा, महाभारते । १२ । २८१ । ५८ । “वृत्रस्य रुधिराच्चैव शिखण्डाः पार्थ जज्ञिरे । द्विजातिभिरभक्षास्ते दीक्षितैश्च तपोधनैः ॥”) चूडा । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्ड पुं।

मयूरपिच्छः

समानार्थक:शिखण्ड,पिच्छबर्ह,कलाप

2।5।31।2।3

केका वाणी मयूरस्य समौ चन्द्रकमेचकौ। शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके॥

अवयव : पिच्छस्थचन्द्राकृतिः

वैशिष्ट्यवत् : पिच्छस्थचन्द्राकृतिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्ड¦ पु॰ शिखाममति अम--ड तस्य नेत्त्वम्,

६ त॰। शक॰ वा।

१ मयूरपिच्छे अमरः।

२ चूडायाञ्च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्ड¦ m. (-ण्डः)
1. The tail of a peacock.
2. Locks of hair left on the [Page717-b+ 60] crown or the sides of the head, at the period of tonsure in chil- dren: see the next. E. शिखिन् a peacock or any crested object, अम् to be or belong to, ड aff. and the form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डः [śikhaṇḍḥ], [शिखाममति अम्-ड् तस्य नेत्वम् Tv.]

A lock of hair left on the crown or sides of the head at tonsure.

A peacock's tail; केकाभिर्नीलकण्ठस्तिरयति वचनं ताण्डवादुच्छिखण्डः Māl.9.3.

A crest; आलोकयति पयोदान् प्रबलपुरोवातताडितशिखण्डः V.4.8. -Comp. -खण्डिका the चूडाकरण ceremony; Hch.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्ड m. (See. शिखा)a tuft or lock of hair left on the crown or sides of the head at tonsure TS. S3Br. Das3.

शिखण्ड m. any crest or plume or tuft MW.

शिखण्ड m. a peacock's tail Vikr.

शिखण्ड m. a kind of plant L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikhaṇḍa denotes a ‘tuft’ or ‘lock,’ as a mode of wearing the hair, in the later Saṃhitās and the Brāhmaṇas.[१]

  1. Taittirīya Saṃhitā, vii. 3, 16, 2 (in the plural);
    catuḥ-śikhaṇḍa, Taittirīya Brāhmaṇa, i. 2, 1, 27;
    iii. 7, 6, 4 (corresponding to catuḥ-kaparda, Rv. x. 114, 3). So śikhaṇḍin means ‘wearing a tuft of hair,’ and is found in Av. iv. 37, 7;
    xi. 2, 12, etc.
"https://sa.wiktionary.org/w/index.php?title=शिखण्ड&oldid=474800" इत्यस्माद् प्रतिप्राप्तम्