श्मशान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मशानम्, क्ली, (श्मनां शवानां शानं शयनं यत्र । यद्वा, शवानां शयनमिति । “पृषोदरादीनि यथोपदिष्टानि ।” ६ । ३ । १०९ । इति शव- शब्दस्य श्मादेशः शयनशब्दस्यापि शानशब्द आदेशः ।) शवदाहस्थानम् । तत्पपर्य्यायः । पितृवनम् २ । इत्यमरः ॥ शतानकम् ३ रुद्रा एवं चिन्तात्मनस्तत्र मया रुद्रस्य भाषितम् । कपालमालां संगृह्य समलं गच्छ शङ्कर ॥ ममैवं वचनं श्रुत्वा भगवान् परमेश्वरः । उवाच मां पुनर्व्यक्तं मां बोधय जगत्पते ॥ कीदृशः समलो विष्णो यत्र गच्छामहे वयम् ॥ ततस्तस्य वचः श्रुत्वा शङ्करस्य यशस्विनि । तत्पापशोधनार्थाय मयावासं प्रभाषितम् ॥ श्मशानं समलो रुद्र पूतिको व्रणगन्धिकः । स्वयं तिष्ठति वै तत्र मनुजा विगतस्पृहाः ॥ तत्र गृह्य कपालानि रम तत्रैव शङ्कर । तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः ॥ ततो भक्षय मांसानि पापक्षयचिकीर्षुकः । हिंस्यमानानि भोज्यानि ये च भोज्यास्तव प्रियाः एवं सर्व्वैर्गणैः सार्द्धं रम तत्र सुनिश्चितः । पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः ॥ एष्यसि स्वाश्रमं पुण्यं गौतमस्य महामुनेः । तत्र ज्ञास्यसि चात्मानं आश्रमे विधिसंस्थिते ॥ प्रसादात् गोतमस्याथ भविता गतकिल्विषः । एवं तस्य वरं दत्त्वा तत्रै वान्तरधीयत ॥ रुद्रोऽपि भ्रमते तत्र श्मशाने पापसंवृते । एवं न रोचते भूमे श्मशानं मे कदाचन ॥ यत्र रुद्रकृतं पापं स्थितं किल भयावहम् । एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम् ॥ विष्ट्वापि कृतसंस्कारो मम कर्म्मपरायणः । प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्विषात् कृत्वा चतुर्थभक्षन्तु दिनानि दश पञ्च च । आकाशशयनं कुर्य्यात् एकभक्तः कुशास्तरे ॥ प्रभाते पञ्चगव्यन्तु पातव्यं कर्म्मशोधनम् । प्रमुक्तः सर्व्वपापेभ्यो मम लोकाय गच्छति ॥” इति वाराहे श्मशानप्रवेशापराधप्रायश्रित्त- नामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मशान नपुं।

प्रेतभूमिः

समानार्थक:श्मशान,पितृवन

2।8।118।2।1

कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्. श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम्.।

सम्बन्धि1 : मृतशरीरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मशान¦ न॰ श्मानः शवाः शेरतेऽत्र शी--आनच् डिच्च।
“श्मन् शब्देन शवः प्रोक्तः शानं शयनमुच्यते। निर्वचन्तिश्मशानार्थं मुने! शब्दार्थकोविदाः। महान्त्यपि च भू-तानि प्रलये समुपस्थिते। शेरतेऽत्र शवो भूत्वा श्मशानन्तत्ततोऽभवत्” महाभूतलयस्थाने महाश्मशाने

१ काश्याम्[Page5147-b+ 38] कालिकापुराणे

३० अ॰।

२ शवदाहस्थाने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मशान¦ n. (-नं) A cemetery, a place where dead bodies are burnt or buried. E. श्म substituted for शव a corpse, and शान for शयन place of repose.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मशानम् [śmaśānam], [श्मानः शवाः शेरते$त्र शी-आनच् डिच्च Tv.]

A cemetery, a burial or burning ground; राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः Subhāṣ.

An oblation to deceased ancestors. -Comp. -अग्निः the fire of a burning ground. -आलयः a cemetery. -गोचर a. frequenting burning grounds; श्मशानगोचरं सूते बाह्यानामपि गर्हितम् Ms. 1.39. -निवासिन्, -वर्तिन्, -वासिन् m. a ghost. -भाज्, -वासिन् m. epithets of Śiva. -वाटः an enclosure of the cemetery; Kau. A.2.4; Māl.5. -वेश्मन् m.

an epithet of Śiva.

a spirit, ghost. -वैराग्यम् temporary despondency, momentary renunciation of the world as at the sight of a cemetery. -शूलः, -लम् an impaling stake in a cemetery; श्मशानशूलस्य न यूपसत्क्रया Ku.5.73.-साधनम् performance of magical rites in a cemetery to acquire control over ghosts.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मशान n. ( accord. to Kir. iii , 5 for श्मशयनabove ; but prob. for अश्म-शयन)an elevated place for burning dead bodies , crematorium , cemetery or burial-place for the bones of cremated corpses AV. etc.

श्मशान n. an oblation to deceased ancestors(= पितृ-मेधSee. above ) Pa1rGr2. Ka1tyS3r. Sch.

श्मशान n. = ब्रह्म-रन्ध्र.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śmaśāna is the name of the ‘burial mound’ in which the bones of the dead man were laid to rest (cf. Anagnidagdha). It is mentioned in the Atharvaveda,[१] and often later.[२] The Śatapatha Brāhmaṇa[३] prescribes a four-cornered mound facing the south-east, on ground inclined to the north, out of sight of the village, in a peaceful spot amid beautiful surroundings, or on barren ground. For an Agni-cit (‘builder of a fire-latar’) a funeral mound like a fire-altar is prescribed. The Easterners (Prācyāḥ) made their mounds round.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मशान न.
(मृत पूर्वज के लिए) समाधि (कब्र), श.ब्रा. 13.8.1.1; ‘श्मशानं श्मशयनम्’ --निरु.3.5; जल के लिए परिखा (खाईं) अथवा किसी पात्र का उभरा हुआ कटक अथवा छोर, ऋ.वे. 1०.1०5.1; शव को दफनाने के लिए प्रयुक्त एक उभारयुक्त स्थान। इसका मापन शङ्कु से किया जाता है, यह स्थान गाँव से बाहर होता है, इसके निकट आवासीय गृह नहीं होने चाहिए (अर्थात् यह आवासीय घरों के सन्निकट नहीं होता)। इस भूखण्ड पर पर्याप्त प्रकाश (सूर्य की किरणें) होना चाहिए एवं यह स्थान वृक्षों से घिरा होना चाहिए; सड़क से दूरस्थ होना चाहिए। एक शूलपाद श्मशान 384 खम्भा, जिसमें शीर्ष पर घास का गट्ठर बँधा हो और जिसे एक व्यक्ति पकड़े रहता है, अन्त्येष्टि के दौरान भूमि पर लाया जाता है एवं घर में रखने के लिए के लिए मृत के घर वापस ले जाया जाता है, का.श्रौ.सू. 21.3.13-34; आप.शु.सू. 14.9.15; बौ.शु.सू. 8.5; द्रष्टव्य - श्रौ.को. (सं.) I.79०।

  1. v. 31, 8;
    x. 1. 18.
  2. Taittirīya Saṃhitā, v. 2, 8, 5;
    4, 11, 3;
    Kāṭhaka Saṃhitā, xxi. 4;
    Maitrāyaṇī Saṃhitā, iii. 4, 7;
    Śatapatha Brāhmaṇa, iv. 5, 2, 15, etc.
  3. xiii. 8, 1, 1 et seq. Cf. Eggeling. Sacred Books of the East, 44, 424 et seq.

    Cf. Zimmer, Altindisches Leben, 407;
    Hopkins, Journal of the American Oriental Society, 16, cliii.
"https://sa.wiktionary.org/w/index.php?title=श्मशान&oldid=505039" इत्यस्माद् प्रतिप्राप्तम्