श्यामाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामाकः, पुं, (श्यामं श्यामवर्णमकतीति । अक गतौ + अण् ।) तृणधान्यमेदः । शामा इति भाषा । तत्पर्य्यायः । श्यामकः २ श्यामः ३ त्रिबीजः ४ अविप्रियः ५ सुकुमारः ६ राज- धान्यम् ७ तृणवीजोत्तमः ८ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कषायत्वम् । लघुत्वम् । शीतलत्वम् । वातकारित्वम् । कफपित्तव्रणदोष- नाशित्वम् । सुग्राहित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “श्यामाकः शोषणो रूक्षो वातलः कफपित्त- कृत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामाक¦ पु॰ श्यामेव कायति कै--क। (श्यामा) धान्यभेदे
“श्यासाकः शोषणो रूक्षो वातलः कफपित्तकृत्” भावप्र॰[Page5148-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामाक¦ m. (-कः) A kind of grain generally eaten by the Hindus, (Pa- nicum frumentaceum; also P. colonum.) E. श्यामा the same, कन् added and the final retained.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामाकः [śyāmākḥ], A kind of grain or corn; (न) श्यामाकमुष्टि- परिवर्धितको जहाति Ś.4.13 (also श्यामक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामाक m. a kind of cultivated millet (Panicum Frumentaceum ; pl. grains of it) VS. etc.

श्यामाक m. N. of a man DivyA7v.

श्यामाक m. pl. N. of a people VarBr2S.

श्यामाक mf( ई)n. made of -PanPanicum -FrumFrumentaceum TS. S3rS. MBh.

श्यामाक m. a patr. g. विदा-दि

श्यामाक m. गोप-वना-दि( pl. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyāmāka is the name of a cultivated millet (Panicum frumentaceum) in the later Saṃhitās[१] and the Brāhmaṇas.[२] The lightness of its seed is alluded to in the Atharvaveda,[३] where it is spoken of as blown away by the wind. There it is also mentioned as the food of pigeons.[४] The Śyāmāka and its seed (Taṇḍula) are referred to as very small in the Chāndogya Upaniṣad,[५] where Max Müller[६] renders it as ‘canary seed.’

  1. Taittirīya Saṃhitā, i. 8, 1, 2;
    ii. 3, 2, 6;
    iv. 7, 4, 2;
    Maitrāyaṇī Saṃhitā, ii. 11, 4;
    Vājasaneyi Saṃhitā, xviii. 12;
    Kāṭhaka Saṃhitā, x. 2.
  2. Śatapatha Brāhmaṇa, x. 6, 3, 2;
    xii. 7, 1, 9, etc.;
    Kauṣītaki Brāhmaṇa, iv. 12.
  3. xix. 50, 4.
  4. xx. 135, 12.
  5. iii. 14, 3.
  6. Sacred Books of the East, 1, 48.

    Cf. Zimmer, Altindisches Leben, 241, 275.
"https://sa.wiktionary.org/w/index.php?title=श्यामाक&oldid=474859" इत्यस्माद् प्रतिप्राप्तम्