श्विक्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्विक्न m. pl. N. of a people S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvikna is the name of a people twice mentioned in the Satapatha Brāhmaṇa[१] in connexion with their king, Ṛṣabha Yājñatura. Cf. Śvaikna.

  1. xii. 8, 3, 7;
    xiii. 5, 4, 15. Cf. Weber, Indische Studien, 1, 209, 210.
"https://sa.wiktionary.org/w/index.php?title=श्विक्न&oldid=474888" इत्यस्माद् प्रतिप्राप्तम्