सगरः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगरः, पुं, (गरेण सह वर्त्तमानः ।) अर्हद्भेदः । इति हेमचन्द्रः ॥ सूर्य्यवंशीयराजविशेषः । स तु अयोध्याधिपतिबाहुराजपुत्त्रः तस्योत्पत्त्यादि यथा, -- एका षष्टिसहस्राणि सुतमेकं तथा परा ॥ गृह्णातु वंशकर्त्तारं प्रभा गृह्णाद्बहूं स्तथा । एकं भानुमतीपुत्त्रमगृह्णादसमञ्जसम् ॥ ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा । खनन्तः पृथिवीं दग्धा विष्णुना येऽश्वमार्गणे ॥ असमञ्जसस्तु तनयः अंशुमान् नाम विश्रुतः । तस्य पुत्त्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥ येन भागीरथी गङ्गा तपः कृत्वावतारिता । भगीरयस्य तनयो नाभाग इति विश्रुतः ॥” इति मात्स्ये १२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सगरः&oldid=507014" इत्यस्माद् प्रतिप्राप्तम्