सन्ध्या

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ध्या, स्त्री, (सं सम्यक् ध्यायत्यस्यामिति स + ध्यै चिन्तने + “आतश्चोपसर्गे । इत्यङ् । यद्बा, सन्दधातीति । सं + धा + “अघ्न्यादयश्च ।” उणा० ४ । ११२ । इति यक्प्रत्ययेन निपा- तितः ।) कालविशेषः । स तु दिवारात्रि- सम्बन्धिदण्डद्वयरूपः । तत्पर्य्यायः । पितृप्रसूः २ । इत्यमरः ॥ सन्धा ३ द्विजमैत्री ४ । इति भरत- धृतवाचस्पतिः । सायम् ५ दिनान्तम् ६ निशादि ७ दिवसात्ययम् ८ । इति राज- निर्घण्टः ॥ सायाह्नः ९ विकालः १० ब्रह्म- भूतिः ११ सायः १२ । इति शब्दरत्नावली ॥ सा च कालस्य भार्य्या । यथा, -- “कालस्य तिस्रो भार्य्याश्च सन्ध्यारात्रिदिनानि च याभिर्विना विधात्रा च संख्यां कर्त्तुं न शक्यते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥ * ॥ रात्रेराद्यन्तदण्डचतुष्टयात्मककालः । यथा, -- सायंसन्ध्यानिषेधकाला यथा । कर्म्मोपदेशिन्यां व्यासः । “संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे । सायंसन्ध्यां न कुर्व्वीत कृते च पितृहा भवेत् ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ तत्काले शयनादिनिषेधो यथा, -- “स्वप्नमध्ययनं स्नानमुद्वर्त्तं भोजनं गतिः । उभयोः सन्ध्ययोर्नित्यं मध्याह्ने चैव वर्ज्जयेत् ॥” इति कौर्म्मे १५ अध्यायः ॥ नदीविशेषः । युगसन्धिः । इति मेदिनी ॥ चिन्ता । संश्रवः । सीमा । सन्धानम् । कुसुम- विशेषः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ध्या स्त्री।

सन्ध्या

समानार्थक:सन्ध्या,पितृप्रसू

1।4।3।1।4

प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥

 : प्रत्यूषः, दिनान्तः, प्राह्णापराह्णमध्याह्नाः

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ध्या¦ f. (-न्ध्या)
1. Twilight, either morning or evening.
2. The period that elapses between the expiration of one Yuga or age, and the commencement of another.
3. A period of time, forenoon, after moon or mid-day.
4. Religious abstraction, meditation, repetition of Ma4n4tras, sipping water, &c., to be performed by the three first classes of Hindus, at stated periods in the course of every day, especially at sunrise, sunset, and at noon.
5. Reflection.
6. Promise, assent.
7. Boundary, limit.
8. Joining, union.
9. A flower; according to some the tuberose, to others, the jasmine.
10. Twilight, personified as the daughter of BRAHMA4, and wife of S4IVA.
11. The name of a river. E. सन्धि a joint, (of the day,) and यत् aff.; or सम् + ध्यै-अङ् सन्धौ भवः यत् वा |

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SANDHYĀ I : The previous birth of Arundhatī, wife of Vasiṣṭha. (For more details see under Vasiṣṭha Para 1, Sub-Section 1).


_______________________________
*6th word in right half of page 682 (+offset) in original book.

SANDHYĀ II : Mother of the giantess Sālakaṭaṅkā. It is stated in Uttara Rāmāyaṇa that this Sālakaṭaṅkā. the daughter of Sandhyā was married by the giant Vidyutkeśa.


_______________________________
*7th word in right half of page 682 (+offset) in original book.

SANDHYĀ III : Time of union or conjunction. There are three Sandhyās in a day. These are morning sandhyā (Prātaḥsandhyā), noon sandhyā (Madhyāhna sandhyā) and evening sandhyā (Sāyaṁ Sandhyā). The meeting time of night and day, is morning Sandhyā, the joining time of the first half and the second half of the day, is noon (Madhyāhna Sandhyā), and the joining time of day and night, is evening Sandhyā (Sāyaṁ sandhyā). Brahmins should keep the three Sandhyās properly. The morning sandhyā is of three kinds. Good, Medium and Bad. When the morning stars are seen and the sun- rise is approaching it is good morning; when the stars are not seen and the sun is not risen it is medium sandhyā and the morning time after the sunrise is bad Sandhyā. In sāyaṁsandhyā also there is this difference of time, as good, medium and bad. The time till the sun- set is good; the time after the sunset and before the rising of the stars is medium and the evening after the rising of the stars is bad. In the Vedas it is metaphoric- ally mentioned that Brahmins are trees, and the three sandhyās are their roots, the Vedas, their branches and the rites and rituals ordained in the Vedas their leaves. From this it is clear that Brahmins should on no account leave unobserved, worships at these three sandhyās. The Brahmin who does not observe these three sandhyās carefully will, in his life time, become a śūdra and after the death, will be born again as a dog. Moreover the Brahmin who does not do the three even- ing, morning and noon worships, will have no right to conduct any other Vedic rites.

After the sun-rise and sun-set, within three nāzhikas (a nāzhika-24 minutes) the morning and evening wor- ship should be finished. There is atonement ordered for morning and evening prayers conducted after the stipulated time. (Devī Bhāgavata, Skandha 11).


_______________________________
*8th word in right half of page 682 (+offset) in original book.

SANDHYĀ IV : A holy river who worships Varuṇa in his assembly. (Sabhā Parva, Chapter 9, Verse 23).


_______________________________
*9th word in right half of page 682 (+offset) in original book.

SANDHYĀ V : The presiding Devatā of dusk. She is called Pratīcyādevī as well. (Udyoga Parva, Chapter 117, Verse 16).


_______________________________
*10th word in right half of page 682 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सन्ध्या&oldid=507024" इत्यस्माद् प्रतिप्राप्तम्