समर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समरः, पुं, क्ली, (सम्यक् अरणं प्रापणमिति सं + ऋ गतौ + अप् । यद्बा, सम्यक् ऋच्छत्य- त्रेति । “मन्दरकन्दरशीकरेति ।” बाहुलकात् अरप्रत्ययेन साधुः । इत्युज्ज्वलः । ३ । १३१ ।) युद्धम् । इत्यमरः ॥ (यथा, रघुः । १२ । ८२ । “इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।2।1

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर¦ पु॰ न॰ सम् + ऋ--आधारे अप्। युद्धे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर¦ mn. (-रः-रं) War, battle, conflict. E. सम् with, together, ऋ to go, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समरः [samarḥ] रम् [ram], रम् War, battle, fight: रजांसि समरोत्थानि तच्छोणितनदीष्विव R.12.82: कर्णादयो$पि समरात् पराङ्मुखीभवन्ति Ve.3. -Comp. -आगमः outbreak of war. -उद्देशः, -भूमि f. battle-field. -मूर्धन् m. -शिरस् n. the front or van of battle; समरशिरसि चञ्चत्पञ्चचूडश्चमूनाम् U.5.3. -सीमन् battlefield.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर/ सम्-अर etc. See. सम्-ऋ, p.1170.

समर/ सम्-अर m. (or n. g. अर्धर्चा-दी)coming together , meeting , concourse , confluence RV. AV. S3Br.

समर/ सम्-अर m. ( ifc. f( आ). )hostile encounter , conflict , struggle , war , battle with( सह) S3a1n3khBr. MBh. etc.

समर/ सम्-अर m. N. of a king of the विद्या-धरs Katha1s.

समर/ सम्-अर m. of a king of काम्पिल्यHariv.

समर/ सम्-अर m. of a brother of king अवन्तिवर्मन्Ra1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of काव्य; had three sons. M. ४९. ५४.
(II)--one of the lineal descendants of नीप; capital Kampilya. वा. ९९. १७६. [page३-538+ २८]
(III)--a son of नील and lord of काम्पिल्य; father of three sons, पार and two others. Vi. IV. १९. ४०-1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMARA O : ne of the hundred sons of Pṛthuṣeṇa, a King of the Bharata dynasty. (Bhāgavata, Skandha 9).


_______________________________
*1st word in left half of page 677 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samara in the sense of ‘battle’ is found in the Kauṣītaki Brāhmaṇa,[१] and, according to Geldner,[२] in the Rigveda.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर न.
(सम + ऋ + अप्) एक मिलन-बिन्दु, मा.श्रौ.सू. 1०.1.1.4; 1०.3.2.25।

  1. vii. 9;
    Sāṅkhāyana Śrauta Sūtra, xv. 15, 12.
  2. Rigveda, Glossar, 190.
  3. vi. 9, 2 (at the sacrifice;
    cf. samarya, iv. 24, 8, etc.).
"https://sa.wiktionary.org/w/index.php?title=समर&oldid=505346" इत्यस्माद् प्रतिप्राप्तम्