साम्राज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्यम्, क्ली, (सम्राजो भावः । ष्यञ् ।) समस्तराज्यम् । (यथा, रघुः । ४ । ५ । “छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदौक्षितम् ॥” दशलक्षाधिपत्यम् । यथा, -- “लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दश- लक्षके । शतलक्षे महेशानि महासाम्राज्यमुच्यते ॥” इति वरदातन्त्रे २ पटलः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्य¦ न सम्राजा भावः ष्यञ्।

१ सार्वभौमत्वे
“भेजेसाम्राज्यदोक्षितम् रघुः
“लक्षाधिपत्यं राज्यं स्यात्साम्रःज्यं दशलक्षके” इत्युक्ते

२ दशलक्षग्रामाधिपत्ये च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्य¦ n. (-ज्यं) Imperial rule, dominion, empire. m. (-ज्यः) The des- cendant of a prince or man of the military tribe. E. सम्राज् an emperor, ष्यञ् aff. of the abstract, or ण्य patronymic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्यम् [sāmrājyam], 1 Universal or complete sovereignty, imperial sway; साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च U. 6.23; R.4.5.

Empire, dominion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्य n. (fr. सम्-राज्)complete or universal sovereignty , empire , dominion over( gen. loc. , or comp. ) RV. etc.

साम्राज्य mfn. relating to sovereignty TS.

साम्राज्य m. a universal sovereign RV. viii , 25 , 17 ( accord. to g. कुर्व्-आदि, " the son of a -ununiversal -ssovereign. ")

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sāmrājya. See Samrāj and Rājya.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=साम्राज्य&oldid=505541" इत्यस्माद् प्रतिप्राप्तम्