सम्राज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राट्, [ज्] पुं, (सम्यक् राजते इति । सं + राज + क्विप् । “मो राजि समः क्वौ ।” ८ । ३ । २५ । इति समो मकारस्य मादेशस्तेन नानुस्वारः ।) येन राजसूयेन इष्टम् । यो मण्डलस्येश्वरः । आज्ञया राज्ञः शास्ति यः । इत्यमरः ॥ राजसूयश्चक्रवर्त्तिसाध्यो याग- विशेषः । तेन येन इष्टं यागः कृतः । यो मण्ड- लस्य द्बादशराजमण्डलस्य ईश्वरः । यश्च राज्ञो नृपान् आज्ञया शास्ति भृत्यवद्व्यापारेषु नियो- जयति स सम्राडुच्यते । केचित्तु समुच्चयेन त्रीण्येतान्याहुः । राजसूययाजी यः स सम्राट् चतुरब्धिसीमावच्छिन्नाया भूमेर्य ईश्वरः सोऽपि । यश्च कियत्परिमाणाया भूमेः पती- नाज्ञया शास्ति सोऽपि । इह परत्र च सम्यक् राजते इति क्विप् सम्राट् दान्ते म इत्यत्र सम्राड्वर्ज्जनान्नानुस्वारः । इति भरतः ॥ (यथा, रघुः । २ । ५ । “आम्वादयद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राज् [samrāj], m.

A paramount sovereign, universal lord; especially one who rules over other princes and has performed the Rājasūya sacrifice; येनेष्टं राजसूयेन मण्डलस्ये- श्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट् Ak.; R.2.5.

A ruler having a revenue to the extent of one to ten crores of Karṣa; ततस्तु कोटिपर्यन्तः स्वराट् सम्राट् ततः परम् । दशकोटिमितो यावद् विराट् तु तदनन्तरम् Śukra.1.185.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्राज्/ सम्-राज् m. (fr. सं-राज्Pa1n2. 8-3 , 25 ; nom. सम्राट्)a universal or supreme ruler (a N. of वरुण, the आदित्यs , इन्द्र, मनुetc. ) RV. VS. S3Br. VP.

सम्राज्/ सम्-राज् m. a sovereign lord , paramount sovereign (of men)

सम्राज्/ सम्-राज् m. one who rules over other princes and has performed the राजसूयsacrifice RV. etc.

सम्राज्/ सम्-राज् m. N. of a son or grandson of काम्याHariv.

सम्राज्/ सम्-राज् m. of a son of चित्र- रथBhP.

सम्राज्/ सम्-राज् m. of various authors Cat.

सम्राज्/ सम्-राज् m. a kind of metre RPra1t.

सम्राज्/ सम्-राज् m. a partic. एका-हVait.

सम्राज्/ सम्-राज् f. N. of a daughter of प्रिय-व्रतVP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMRĀJ : Son of Citraratha by Ūrṇā. He married Utkalā and the couple had a son called Marīci, who became very famous in after years. (Bhāgavata, Skandha 5).


_______________________________
*12th word in right half of page 680 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samrāj in the Rigveda[१] and later[२] means ‘superior ruler, ‘sovereign,’ as expressing a greater degree of power than ‘king’ (Rājan). In the Śatapatha Brāhmaṇa,[३] in accordance with its curious theory of the Vājapeya and Rājasūya, the Samrāj is asserted to be a higher authority than a king, and to have become one by the sacrifice of the Vājapeya. There is, however, no trace of the use of the word as ‘emperor’ in the sense of an ‘overlord of kings,’ probably because political conditions furnished no example of such a status, as for instance was attained in the third century B.C. by Aśoka. At the same time Samrāj denotes an important king like Janaka of Videha.[४] It is applied in the Aitareya Brāhmaṇa[५] as the title of the eastern kings. Cf. Rājya.

  1. iii. 55, 7;
    56, 5;
    iv. 21, 1;
    vi. 27, 8;
    viii. 19, 32.
  2. Vājasaneyi Saṃhitā, v. 32;
    xiii. 35;
    xx. 5, etc.
  3. v. 1, 1, 13. Cf. xii. 8, 3, 4;
    xiv. 1, 3, 8.
  4. Śatapatha Brāhmaṇa, xi. 3, 2, 1. 6;
    2, 2, 3;
    Bṛhadāraṇyaka Upaniṣad, iv. 1, 1;
    3, 1. Cf. Weber, Über den Vājapeya, 8.
  5. viii. 14, 2. 3. The other names are given as follows: For the northerners it is Virāj: for the southerners, Svarāj;
    for the Satvants, Bhoja: for the middle people (Kuru-Pañcāla, Vaśa, and Uśīnara), Rājan simply. This is probably a sound tradition.
"https://sa.wiktionary.org/w/index.php?title=सम्राज्&oldid=474927" इत्यस्माद् प्रतिप्राप्तम्