पञ्चाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चालः, पुं (पचिविस्तारवचने + “तमिविशिविड्यि- मृणिकुलीति ।” उणां १ । ११७ । इति कालन् ।) देशविशेषः । इत्युणादिकोषः ॥ तस्य व्युत्पत्ति- र्यथा । “हर्य्यश्वान्मुद्गलसृञ्जयबृहदिषुयवीनर- काम्पिल्वसंज्ञाः । पञ्चानामेतेषां विषयाणां रक्ष- णायालमेते मत्पुत्त्रा इति पित्राभिहिता इति पञ्चालाः ।” इति विष्णुपुराणे ४ अंशे १९ अध्यायः ॥ (अस्य स्थितिनिर्णय उक्तस्तन्त्रशास्त्रे यथा, -- “कुरुक्षेत्रात् पश्चिमेषु तथाचोत्तरभागतः । इन्द्रप्रस्थान्महेशानि ! दशयोजनकद्वये । पञ्चालदेशो देवेशि ! सौन्दर्य्यगर्व्वभूषितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाल¦ पु॰ प॰ व॰। पचि--कालन्।

१ देशभेदे उणादिकोषः। विष्णु पु॰

४ अ॰

१९ अध्याये अस्यान्या निरुक्तिर्दर्शिता यथा
“हर्य्यश्वान्मुद्गलसृञ्जयवृहदिषुयबीनरककाम्पिल्ब संज्ञाः। पञ्चानामेतेषां विषयाणां रक्षणायालमेते मत्-पुत्रा इति पित्राभिहिता इति पञ्चालाः”। पृषो॰ दीर्घत्वेपाञ्चालोऽप्यत्र उज्व॰।
“गच्छताद्यैव पाञ्चालान् द्रुप-दस्य निवेशने” भा॰ आ॰

१८

४० । सोऽभिजनोऽस्य तस्यराजा वा अण्। पाञ्चाल तद्देशवासिनि तन्नृप्रे च। वहुषु अणो लुक्। पञ्चाला इत्येव। पञ्चालनृपस्य भा-रते द्रुपद इति ख्यातः। तस्यापत्यं स्त्रो पाञ्चालीद्रौपद्याम्

२ महादेवे शा॰ प॰

२८

६ अ॰।

३ बाभ्रव्यगोत्रेषरमेश्वरात् क्रमप्राप्तरि

४ ऋषिभेदे भा॰ शा॰

३४

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाल¦ m. (लः)
1. A country in the north of India.
2. It may either be applied to its people or their king. f. (-ली)
1. A chequered cloth for playing at draughts, &c.
2. A doll, a puppet.
3. A style of singing. E. पचि to spread, Una4di aff. कालन्; also with कन् added पञ्चालिका।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चालम् [pañcālam], Scripture; L. D. B; प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् Bhāg.4.29.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाल m. pl. (fr. पञ्चन्; See. पाताल)N. of a warrior-tribe and their country in the north of India S3Br. Mn. MBh. etc. (See. अपर-, पूर्. व-)

पञ्चाल m. of a Vedic school S3Br. RPra1t.

पञ्चाल m. (sg.) a man belonging to the tribe of the पञ्चालs L.

पञ्चाल m. a king of the -P पञ्चालs MBh. (See. पाञ्च्)

पञ्चाल m. N. of शिवib.

पञ्चाल m. of a man brought by विष्वक्-सेनto the childless गण्डूषHariv.

पञ्चाल m. of a serpent-demon L.

पञ्चाल m. a partic. venomous insect MW.

पञ्चाल n. (?) N. of a metre Col.

पञ्चाल n. a style of singing L.

पञ्चाल n. a chequered cloth for playing at draughts etc. W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(च्) on the way from द्वारका to Hasti- नापुर; फलकम्:F1:  भा. IV. २५. ५०; २७. 8; X. ७१. २२.फलकम्:/F migration of the Yadus to; फलकम्:F2:  Ib. X. 2. 3.फलकम्:/F the territory divided among the five sons of Bheda. फलकम्:F3:  वा. ९९. १९२.फलकम्:/F
(II)--a यक्ष sent by ब्रह्मा with the God- dess of Night to the Vindhyas to serve her as servant. M. १५७. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pañcāla:  : see Pāñcāla.


_______________________________
*1st word in left half of page p762_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pañcāla:  : see Pāñcāla.


_______________________________
*1st word in left half of page p762_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pañcāla is the later name[१] of the people called Krivi in the Rigveda. The Pañcālas are rarely referred to except in connexion with the Kurus, and the kings of the Kuru-Pañcālas are mentioned in the Aitareya Brāhmaṇa.[२] In the Kāṭhaka Saṃhitā[३] the Pañcālas appear as the people of Keśin Dālbhya. In the Upaniṣads and later[४] the Brahmins of the Pañcālas figure as taking part in philosophical and philological discussions. The Saṃhitopaniṣad Brāhmaṇa[५] makes mention of the Prācya-Pañcālas.

The Pañcālas, no doubt, included other tribes besides the Krivis. The name seems to refer to five tribes, and it has been suggested[६] that the Pañcālas represent the five tribes of the Rigveda, but the suggestion is not very probable. There is no trace in Vedic literature of the Epic division of the Pañcālas into northern (uttara) and southern (dakṣiṇa). The Śatapatha Brāhmaṇa[७] mentions their town Paricakrā; other towns to which allusion seems to be made were Kāmpīla and kauśāmbī.[८] Of their kings and chiefs, as distinguished from kings of the Kuru-Pañcālas, we hear of Kraivya, Durmukha, Pravāhaṇa Jaivali, and Śona.

  1. Śatapatha Brāhmaṇa, xiii. 5, 4, 7.
  2. viii. 14
  3. xxx. 2 (Indische Studien, 3, 471).
  4. Bṛhadāraṇyaka Upaniṣad, vi. 1, 1 (Mādhyaṃdina = vi. 2, 1 Kāṇva);
    Chāndogya Upaniṣad, v. 3, 1;
    Ṛgveda Prātiśākhya, ii. 12, 44;
    Nidāna Sūtra, i. 6;
    Sāṅkhāyana Śrauta Sūtra, xii. 13, 6, etc.
  5. 2. Cf. Indische Studien, 4, 375, n.;
    8, 92, n. 1.
  6. Weber, Indische Studien, 1, 202;
    Geldner, Vedische Studien, 3, 108, n. 1. Cf. Weber, op. cit., 1, 191 et seq.;
    Indian Literature, 10, 90, 114, 115, 125, 135, 136.
  7. xiii. 5, 4, 7.
  8. See Kauśāmbeya.
"https://sa.wiktionary.org/w/index.php?title=पञ्चाल&oldid=473827" इत्यस्माद् प्रतिप्राप्तम्