सिलाञ्जाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिलाञ्जाला f. (prob.) a partic. plant AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Silāñjālā, which the commentator reads as Śalāñjālā, is the name of a plant, perhaps a ‘grain creeper,’ in the Atharvaveda.[१] The Kauśika Sūtra[२] reads the word as Śilāñjālā. Cf. Silāeī.

  1. vi. 16, 4.
  2. ii. 16. Cf. Bloomfield, Hymns of the Atharvaveda, 466;
    Whitney, Translation of the Atharvaveda, 292, 293.
"https://sa.wiktionary.org/w/index.php?title=सिलाञ्जाला&oldid=474971" इत्यस्माद् प्रतिप्राप्तम्