सूद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदः, पुं, (सूदयति रसानिति । सूद क्षरणे + णिच् + अच् ।) सूपकारः । (यथा, महाभारते । १ । १३४ । २१ । “तं दृष्ट्वानित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् आहूय वचनं द्रोणो रहः सूदमभाषत ॥”) व्यञ्जनम् । इत्यमरः । ३ । ३ । ९० ॥ (यथा, महाभारते । १ । १२८ । ३४ । “भक्ष्यं भोज्यञ्च पेयञ्च चोष्यं लेह्यमथापि वा । उपाकृतं नरैस्तत्र कुशलैः सूदकर्म्मणि ॥”) सूपः । इति विश्वः ॥ सारथ्यम् । अपराधः । लोध्रः । पापम् । इत्यजयपालः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद वि।

व्यञ्जनम्

समानार्थक:सूद

3।3।91।1।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

वैशिष्ट्यवत् : स्निग्धम्

 : दध्यादिव्यञ्जनम्, पाकेन_संस्कृतव्यञ्जनादिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद¦ पु॰ सूदयति पशून् पाकार्थं सूद--अच्।

१ सूपकारके

२ व्यञ्जनभेदे सूपे अमरः।

३ सारथ्ये

४ अपराधे

५ लोध्रे

६ पापे च अजयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद¦ m. (-दः)
1. A cook.
2. Sauce, seasoning.
3. A made dish, anything seasoned.
4. Split pease.
5. Mud, mire.
6. Destroying, massacre.
7. Distilling.
8. A well, a spring.
9. Sin, fault. E. षूद् to leak or distil, affs. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदः [sūdḥ], [सूद्-अच्]

Destroying, destruction, massacre.

Pouring out, distilling.

A well, spring.

A cook.

Sauce, soup.

Anything seasoned, a prepared dish.

Split pease.

Mud, mire.

Sin, fault.

The office of a charioteer.

The Lodhra tree. -Comp. -अध्यक्षः a superintendent of the kitchen.-कर्मन् n. cookery. -शाला a kitchen. -शास्त्रम् the science of cooking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद m. a well RV. ( Naigh. iii , 25 )

सूद m. the mud of a dried-up pool (others , " sweetness , sweet drink " , esp. " milk ") ib. Br. Ka1t2h.

सूद m. (prob.) a hot spring Ra1jat.

सूद m. a kind of sauce or broth(See. सूप) Ka1m. Ra1jat.

सूद m. a cook MBh. R. etc.

सूद m. N. of a country in कश्मीर(?) Ra1jat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūda, according to the St. Petersburg Dictionary, means ‘well’[१] and the ‘mud of a dried-up pool.’[२] Pischel,[३] however, shows clearly that Sūda denotes what is added to Soma to make it fit for use, especially the warm milk, and this sense suits all the passages. Eggeling[४] renders it ‘well,’ and Grassmann ‘sweet drink.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूद पु.
जल के नीचे दलदली मिट्टी, आप.श्रौ.सू. 5.1.7 (भाष्य- जलस्थमृत्तिका = जल में स्थित मिट्टी); अवशेष, मा.श्रौ.सू. 23.4.3०। सूददोहसंकृ ‘ता अस्य सूद दोहसः-----’ मन्त्र का उच्चारण करना, बौ.श्रौ.सू. 3.6ः4।

  1. Rv. vii. 36, 3;
    ix. 97, 4.
  2. Rv. x. 61, 2;
    Kāṭhaka Saṃhitā, xvi. 13;
    Taittirīya brāhmaṇa, i. 1, 3, 5;
    2, 1, 3;
    Śatapatha Brāhmaṇa, viii. 7, 3, 21.
  3. Vedische Studien, 1, 72, 73.
  4. Sacred Books of the East, 43, 144.

    Cf. Hillebrandt, Vedische Mythologie, 1, 211.
"https://sa.wiktionary.org/w/index.php?title=सूद&oldid=505745" इत्यस्माद् प्रतिप्राप्तम्