सूना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूना, स्त्री, (सूयते स्मेति । सू + क्तः । टाप् ।) पुत्त्री । (मुञ्न पीडने + “मुजो दीर्घश्च ।” उणा० ३ । १३ । इति नः । दीर्घश्च धातोः ।) वधस्थानम् । गलशुण्डिका । इति मेदिनी । ने, २४ ॥ मृगादिमांसविक्रयः । मृगपक्षिवध- स्थानम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, भागवते । १ । १७ । ३८ । “अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रियः सूना यत्राधर्म्मश्चतुर्व्विधः ॥”) जाता । इति सूनशब्दार्थदर्शनात् । सूनाप्रका- राणि तत्पापापनाशकानि च पञ्चसूनाशब्दे द्रष्टव्यानि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूना स्त्री।

अधोजिह्विका

समानार्थक:सूना

3।3।113।1।2

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च। क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूना¦ स्त्री सू--क्त तस्य नः।

१ प्राणबध स्थाने
“पञ्च सूनागृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च” मनुः

२ तनयायां

३ गजशुण्डायां मेदि॰

४ मांसविक्रये चसंक्षिप्तसा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूना [sūnā], [सुमः नः दीर्घश्च Uṇ.3.13]

A slaughter-house, butcher's house; भवानपि सूनोपरिचर इव गृध्र आमिषलोलुपो भीरुकश्च M.2.

The sale of meat.

Hurting, killing, destroying; सूनायामप्यननुमतमालम्भनं तदुपलभ्य Bhāg.5.9.17.

The soft palate, uvula.

A girdle, zone.

Inflammation of the gland of the neck called mumps.

A ray of light.

A river.

A daughter.

An elephant's trunk. -नाः (f. pl.) The five things in a house by which animal life is likely to be destroyed; see under शूना or पञ्चशूना. -Comp. -अध्यक्षः a superintendent of the slaughter-house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूना f. a daughter L. (for other meanings See. सूना, p. 1242 , col. 3)

सूना f. (prob. fr. सिव्, " to sew " , and connected with सूचिand सूत्र; See. सून, p. 1240 , col. 1) a woven wicker-work basket or vessel of any kind RV. AV. Gr2S3rS.

सूना f. a place for slaughtering animals , slaughter-house , butchery (wrongly शूना; See. सूदना) MBh. Ka1v. etc.

सूना f. the sale of flesh or meat MW.

सूना f. any place or utensil in a house where animals are liable to be accidentally destroyed(See. पञ्च-सूना)

सूना f. a stick fixed to an elephant's hook L.

सूना f. killing , hurting , injuring BhP.

सूना f. imminent death , danger of life( सूनायाम् अपि, " even in the last extremity ") ib.

सूना f. the uvula or soft palate (in this and the next sense perhaps connected with शून) L.

सूना f. inflammation of the glands of the neck (commonly called " mumps ") W. ( accord. to some also , " a zone , girdle " ; " a ray " ; " a river ").

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūnā means, in the Rigveda[१] and the Atharvaveda,[२] apparently a ‘woven (from sīv, ‘sew’) wickerwork basket’ for holding flesh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूना स्त्री.
यात्रा का स्थान, हि-आ.ध. II.I.699; इनकी संख्या पाँच हैं, और इनका यह नाम इसलिए पड़ा क्योंकि वे चर एवं अचर सचेतन (संवेदनशील) प्राणियों को मार देते हैं; भँवरयुक्त - जल, अन्धकार में घूमना - फिरना; (कुल्हाड़ी, आदि से) वृक्ष पर प्रहार करना; फसलों को काटना एवं (ईंधन) को जलाना; तुल. पञ्चयज्ञ, हुत, प्रहुत, अहुत, ब्राह्मणहुत, प्राशित एवं जप (ब्रह्मयज्ञ) होम (देवयज्ञ), भूत-यज्ञ, मनुष्ययज्ञ एवं पितृयज्ञ, शां.गृ.सू. 1.5; तुल.- पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्॥ तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः। पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम्॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्॥ (म.स्मृ. 3.68-7०) एक प्रकार का पात्र; बौ.श्रौ.सू. 2.18ः28; ग्रहणपात्र के रूप में प्रयुक्त तख्त, बौ.श्रौ.सू. 9.1.5 (प्रवर्ग्य) सूनामधिकरणी- -----(प्रवर्ग्य-सम्भार), बौ.श्रौ.सू. 9.1ः5 अधिकरणी- मुपरिष्टादुखाक्रियायोग्या; टोकरी, मा.श्रौ.सू. 9.1.5.6; द्रष्टव्य काशिकर, इण्डेक्स 289; लकड़ी का तख्त।

  1. i. 161, 10;
    162, 13;
    x. 86, 18.
  2. Av. v. 17, 14. Crates of Palāśa wood are mentioned in the Śāṅkhāyana Śrauta Sūtra, xvii. 3, 2. 3.

    Cf. Zimmer, Altindisches Leben, 271.
"https://sa.wiktionary.org/w/index.php?title=सूना&oldid=480982" इत्यस्माद् प्रतिप्राप्तम्