सामग्री पर जाएँ

सूर्मि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्मिः [sūrmiḥ] र्मी [rmī], र्मी f.

An iron or metallic image; सूर्मी ज्वलन्तीं वाश्लिष्येन्मृत्युना स विशुध्यति Ms.11.13.

The pillar of a house.

Radiance, lustre.

A flame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्मि f. or सूर्मी(rather fr. सृthan fr. सु+ ऊर्मि; also written शूर्मिand शूर्मी)a pipe for conveying water RV. S3Br.

सूर्मि f. a kind of tube serving as a candlestick RV. TS. Ka1t2h.

सूर्मि f. a metal image W.

सूर्मि f. a hollow metal column made red-hot for burning criminals ( esp. adulterers) to death Gaut. Mn. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūrmi denotes in the Rigveda[१] and later,[२] according to the St. Petersburg Dictionary, a kind of ‘tube’ serving as a lamp. In one passage of the Rigveda[३] it means a ‘pipe’ for conveying water. Cf. Avata.

  1. vii. 1, 3.
  2. Taittirīya Saṃhitā, i. 5, 7, 6;
    v. 4, 7, 3;
    Kāṭhaka Saṃhitā, xxi. 9, where it is described as karṇakāvatī, rendered by Roth as ‘provided with a handle.’
  3. viii. 69, 12. Sūrmya in Taittirīya Saṃhitā, iv. 5, 9, 2, may mean ‘being in pipes or channels.’
"https://sa.wiktionary.org/w/index.php?title=सूर्मि&oldid=474993" इत्यस्माद् प्रतिप्राप्तम्