स्तुका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुका [stukā], 1 A knot or braid of hair.

A bunch of curly hair between the horns of a bull.

Hip; thigh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुका f. a knot or tuft of hair or wool , thick curl of hair ( esp. between the horns of a bull) RV. AV. S3Br.

स्तुका f. (?)a hip , thigh(= जघन) Nir. xi , 32.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stukā denotes a ‘tuft’ of hair or wool in the Rigveda[१] and later.[२]

  1. ix. 97, 17.
  2. Kāṭhaka Saṃhitā, xxv. 6;
    Av. vii. 74, 2;
    Śatapatha Brāhmaṇa, iii. 2, 1, 13, etc.
"https://sa.wiktionary.org/w/index.php?title=स्तुका&oldid=475028" इत्यस्माद् प्रतिप्राप्तम्