स्तोतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोता, [ऋ] त्रि, (स्तौतीति । स्तु + ण्वुल् ।) स्तवकर्त्ता । ष्टुधातोस्तृण्प्रत्ययेन निष्पन्नः ॥ (यथा, ऋग्वेदे । ८ । ४४ । १८ । “स्तोता स्यां तव शर्म्मणि ॥”) तद्वैदिकपर्य्यायः । रेभः १ जरिता २ कारुः ३ नदः ४ स्तामुः ५ कीरिः ६ गौः ७ सूरिः ८ नादः ९ छन्दः १० स्तुप् ११ रुद्रः १२ कृपण्युः १३ । इति त्रयोदश स्तोतृनामानि । इति वेदनिर्घण्टौ । ३ । १६ ॥ (विष्णुः । इति महाभारतम् । १३ । १४९ । ८६ ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोतृ¦ mfn. (-ता-त्री-तृ) Praising, a praiser, a panegyrist. E. ष्टु to praise, aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोतृ [stōtṛ], m. A praiser, panegyrist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोतृ mfn. praising , worshipping RV. AV.

स्तोतृ m. N. of विष्णुMBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stotṛ denotes ‘praiser’ or ‘panegyrist’ in the Rigveda[१] and later.[२] The word often[३] occurs in connexion with patrons, the Maghavan or Sūri.

  1. i. 11, 3;
    38, 4;
    iii. 18, 5;
    vi. 34, 3, etc.
  2. Av. vi. 2, 1;
    xix. 48, 4.
  3. Rv. i. 124, 10;
    ii. 1, 16;
    v. 64, 1;
    vii. 7, 7;
    Nirukta, vii. 2.
"https://sa.wiktionary.org/w/index.php?title=स्तोतृ&oldid=475036" इत्यस्माद् प्रतिप्राप्तम्