स्नावन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नावन्य du. (gender unknown) partic. parts of the body of a horse TS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Snāvanya, used in the plural, denotes particular parts of the body of a horse in the Taittirīya Saṃhitā (v. 7, 23, 1).
==Foot Notes==

2. Snāvanya appears to be the name of a people in the Baudhāyana Śrauta Sūtra.[१]

  1. ii. 5 (in a Mantra). Cf. Caland, Über das rituelle Sūtra des Baudhāyana, 35.
"https://sa.wiktionary.org/w/index.php?title=स्नावन्य&oldid=475051" इत्यस्माद् प्रतिप्राप्तम्