स्रज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रक्, [ज्] स्त्री, (सृजति शोभामिति सृज्यते इति वा । सृज + ऋत्विगादिना कर्त्तरि कर्म्मणि वा क्विन् ।) माल्यम् । मूर्द्ध्नि न्यस्तपुष्पदाम । इत्यमरः । २ । ६ । १३५ ॥ (यथा, मनुः । ४ । ६६ । “उपानहौ च वासश्च धृतमन्यैर्न धारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च ॥”) अस्याः पर्य्यायादि मालाशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रज् स्त्री।

मूर्ध्निधृतकुसुमावलिः

समानार्थक:माल्य,माला,स्रज्

2।6।135।1।3

माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः। प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम्.।

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रज्¦ स्त्री सृज्यते सृज--क्विन् नि॰। माल्ये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रज्¦ f. (-स्रक् or -स्रग्)
1. A chaplet, a wreath of flowers worn over the forehead.
2. Any garland or string of flowers. E. सृज् to quit, क्तिन् aff., and the vowel changed to its congener.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रज् [sraj], f. [सृज्यते सृज्-क्विन् नि˚]

A chaplet, wreath or garland of flowers) especially one worn on the head); स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया Ś.7.24.

A garland (in general.) -Comp. -दामन् (स्रग्दामन्)n. the tie or fillet of a garland. -धर a. wearing a garland; Gīt.12. (-रा) N. of a metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रज् mfn. (fr. 1. सृज्)turning , twisting , winding( ifc. nom. -स्रट्; See. रज्जु-सर्ज) Pa1n2. 8-2 , 36 Sch.

स्रज् f. ( nom. स्रक्)a wreath of flowers , garland , chaplet worn on the head , any -wrwreath or -ggarland , circle , series , chain( औदकी स्रक्, " a watery -ggarland " i.e. " one woven with water-flowers " ; लोक-स्रजि, " in the circle of the worlds ") RV. etc.

स्रज् f. a kind of tree Kaus3.

स्रज् f. a kind of metre Pin3g.

स्रज् f. N. of a partic. constellation (when the केन्द्रs are occupied by three auspicious planets except the moon) VarBr2S.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sraj, ‘garland,’ is mentioned in the Rigveda[१] and later[२] as often worn by men when anxious to appear handsome, as at a wedding and so on. The Aśvins are described as ‘lotuswreathed’ (puṣkara-sraj).[३]

  1. iv. 38, 6;
    v. 53, 4;
    viii. 47, 15;
    56, 3.
  2. Av. i. 14, 1 (where it means a ‘cluster of flowers’ from a tree);
    Pañcaviṃśa Brāhmaṇa, xvi. 4, 1;
    xviii. 3, 2;
    7, 6;
    Śatapatha Brāhmaṇa, xiii. 5, 4, 2, etc.
  3. Rv. x. 184, 3. Cf. Zimmer, Altindisches Leben, 265.
"https://sa.wiktionary.org/w/index.php?title=स्रज्&oldid=475062" इत्यस्माद् प्रतिप्राप्तम्