सामग्री पर जाएँ

स्वरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरुः, [म्] पुं, वज्रम् । इत्यमरटीकायां नील- कण्ठः ॥

स्वरुः, पुं, (स्वर्य्यन्ते प्राणिनोऽनेनेति । स्वृशब्दोप- तापयाः + “शॄस्वृस्रिहित्रपीति ।” उणा० १ । ११ । इति उः । स च नित् ।) वज्रम् । इत्य- मरः । १ । १ । ५० ॥ यूपखण्डम् । (यथा, ऋग्वेदे । ७ । ३५ । ७ । “शं नः स्वरूणां मितयो भवन्तु ॥”) यज्ञः । शरः । इति मेदिनी ॥ सूर्य्यरश्मिः । वृश्चिकभेदः । इति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरु पुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

1।1।47।2।2

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

स्वरु पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।168।1।1

मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः। आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

स्वरु पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

3।3।168।1।1

मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः। आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

स्वरु पुं।

यूपखण्डः

समानार्थक:स्वरु

3।3।168।1।1

मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः। आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरु¦ पु॰ स्वृ--उ।

१ वज्{??े अमरः

२ यूपखण्डे

३ वाणे

४ यज्ञेमेदि॰।

५ सूर्य्यकिरणे

६ वृश्चिकभेदे च उणा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरु¦ m. (-रुः)
1. INDRA'S thunderbolt.
2. An arrow.
3. A sacrifice.
4. Shavings of the wood of which a sacrificial post is made.
5. Sun- shine.
6. A kind of scorpion. E. स्वृ to sound, Una4di aff. उ; also with उसि aff., स्वरुस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरुः [svaruḥ], [स्वृ-उ]

Sunshine.

A part of a sacrificial post.

A sacrifice.

A thunderbolt; स्वरुणा विहतं सद्यो गिरेः शृङ्गमिवापतत् Śiva B.21.51.

An arrow.

A kind of scorpion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरु m. (of doubtful derivation) a large piece of wood cut from the trunk of a tree , stake , ( esp. ) sacrificial post or a strip of wood from it RV. AV. Br. Ka1tyS3r.

स्वरु m. a sacrifice L.

स्वरु m. sunshine L.

स्वरु m. a thunderbolt L.

स्वरु m. an arrow L.

स्वरु m. a kind of scorpion L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svaru in the Rigveda[१] or later[२] denotes a ‘post,’ or more precisely in the ritual a splinter of the Yūpa, or sacrificial post.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरु पु.
यज्ञीय यूप की पहली फर्री, (शकल, टुकड़ा) ऋ.वे. 3.8.1०; भा.श्रौ.सू. 12.2०.18. (अगिन्ष्टोमीय पशुयाग में जैसा कि सवनीय में भी इसे अनुयाज आहुतियों के अन्त में अगिन् में नहीं फेंकते। यह ध्यातव्य है कि सामान्य पशु- यागों में इसे अगिन् में फेंक दिया जाता है)। ‘अनुबन्ध्या’ में इसकी अगिन् में आहुति दे दी जाती है, वही। इसमें रस्सी स्रुवबुधन् स्वरु बाँधने के बाद इसे यूप (यज्ञीय स्तम्भ) में बाँध दिया जाता है, का.श्रौ.सू. 1.7.17; आप.श्रौ.सू. 7.3.3; यूप-वृक्ष के धड़ अथवा तना का पहला टुकड़ा।

  1. i. 92, 5;
    162, 9;
    iii. 8, 6, etc.
  2. Av. iv. 24, 4;
    xii. 1, 13, etc.
  3. Aitareya Brāhmaṇa, ii. 3, 8;
    Taittirīya Saṃhitā, v. 5, 7, 1;
    vi. 3, 4 9, etc.;
    Śatapatha Brāhmaṇa, iii. 7, 1, 22;
    8, 1, 5, etc.
"https://sa.wiktionary.org/w/index.php?title=स्वरु&oldid=481096" इत्यस्माद् प्रतिप्राप्तम्