स्वर्णम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णम्, क्ली, (सुष्ठु अर्णो वर्णो य स्य ।) सुवर्णम् । धुस्तूरः । इत्यमरः । २ । ९ । ९४ ॥ गौरसुवर्ण- शाकम् । नागकेशरम् । इति राजनिर्घण्टः ॥ * ॥ स्वर्णस्योत्पत्तिर्यथा, -- “एकदा सर्व्वदेवाश्च समूबुः स्वर्गसंसदि । तत्र कृत्वा च नृत्यञ्च गायन्त्यप्सरसां गणाः ॥ विसोक्य रम्भां सुश्रोणीं सकामो वह्निरेव च । पपात वीर्य्यं चच्छाद लज्जया वाससा तथा ॥ उत्तलौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः । क्षणेन वर्द्धयामास स सुमेरुर्बभूव ह ॥ हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः ॥” इति ब्रह्मवैवंर्त्ते श्रीकृष्णजन्मखण्डे १३१ । ३३-३७ ॥ तस्य गुणाः । “सुवर्णं तिक्तमधुरं कषायं गुरु लेखनम् । हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ॥ आयुर्मेधावयःस्थैर्य्यवाग् विशुद्धिद्यतिप्रदम् । क्षयोन्मादगदार्त्तानां शमनं परमुच्यते ॥” इति राजवल्लभः ॥ * ॥ सुवर्णस्य शोधनमारणविधिर्यथा । मारणाय योग्यं सुवर्णमाह । “दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । तारशुक्लाग्निभं स्निन्धं कोमलं गुरु हेम सत् ॥” सत् उत्तमम् । “तच्छेतं कठिनं रूक्षं विवर्णं समलं दलम् । दाहे च्छेदेऽसितं श्वेतं कषे स्फुटलघु त्यजेत् ॥” अथ शोधनविधिः । “पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥” * ॥ अथाशुद्धस्य सुवर्णस्य दोषमाह । “बलं सवीर्य्यं हरते नराणां रोगतजं पोषयतीह काये । असौख्यकार्य्ये च सदा सुवर्ण- मशुद्धमेतन्मरणञ्च कुर्य्यात् ॥” अथ स्वर्णमारणविः । “स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् । तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥” स्वर्णस्य अतितनूकृतपत्रस्य । गन्धं गन्धकचूर्णम् । “गोलकञ्च ततो रुद्ध्वा सरावदृढसंपुटे ॥ त्रिंशद्वनोपलैर्दद्यात् पुटान्येवं चतुर्द्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥” रुद्ध्वा सवस्त्रकुष्टितचिक्वणमृत्तिकया । वनो- पलः गोइटा इति लोके । निरुत्थं यत् पुनर्न जीवति ॥ * ॥ अथान्यप्रकारः । “काञ्चने गलिते नागं षोडशांशेन निःक्षिपेत् । चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम् ॥ गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् । सरावसंपुटे धृत्वा पुटे त्रिशद्धनोपलैः ॥ एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते । अत्रापि पूर्ब्बवद्गन्धः प्रदातव्यः पुनः पुनः ॥ काञ्चनारिरसैर्घृष्ट्वा समसूतकगन्धयोः । कज्जलीहेमपत्राणि लेपयेत् समया तथा ॥ काञ्चनारित्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत् । धृत्वा तत् संपुटे गोलं मृन्मूषासंपुटे च तत् ॥ निधाय सन्धिरोधञ्च कृत्वा संशोष्य गोलकम् । वह्निं खरतरं कुर्य्यादेवं दद्यात् पुटत्रयम् ॥ निरुत्थं जायते भस्म सर्व्वकर्म्मसु योजयेत् । काञ्चनारिप्रकारेण लाङ्गलीं हन्ति काञ्चनम् ॥ णाङ्गली करिहारी । ज्वालामुखी तथा हन्यात्तथा हन्ति मनःशिला । शिलासिन्दूरयोश्चूर्णसमयोरर्कदुग्धकैः ॥ सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः । ततस्तु गलिते हेम्नि कल्कोऽयं दीयते समः ॥ पुनर्धमेदतितरां यथा कल्को विलीयते । एवं बेलात्रयं दद्यात् कल्कं हेममृतिर्भवेत् ॥ एवं मारितस्य सुवर्णस्य गुणाः । सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् । स्वादु तिक्तञ्च तुवरं पाके च स्वादु पिच्छिलम् । पवित्रं वृंहणं नेत्र्यं मेघास्मृतिमतिप्रदम् ॥ हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् । विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् ॥” वृष्यं वृषाय कामुकाय हितम् ॥ * ॥ असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् । करोति रोमान्पृत्युञ्च तद्धन्याद् यत्नतस्ततः ॥” इति भावप्रकाशः ॥ अन्यत् सुवर्णशब्दे द्रष्टव्यम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णम् [svarṇam], [सुष्ठु अर्णो वर्णो यस्य]

Gold.

A golden coin.

A kind of red chalk (गौरिक); असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः Rām.7.7.15.

A kind of plant (Mar. धोत्रा). -Comp. -अङ्गः the Āragvadha tree.-अरिः sulphur. -कणः a kind of bdellium (Mar. कणगुग्गुळ).-कणः, -कणिका a grain of gold. -काय a. golden-bodied. (-यः) N. of Garuḍa. -कारः, -कृत् a goldsmith.-गर्भः (= हिरण्यगर्भः) N. of Brahmā. -गैरिकम् a kind of red chalk.

चूडः the blue jay.

a cock. -जम् tin.-दीधितिः fire. -द्वीपः N. of Sumātra. -धातुः red ochre.-नाभः ammonite (शालग्राम); Mb.5.4.1. -पक्षः N. of Garuḍa. -पद्मा the celestial Ganges. -पाठकः borax.-पुष्पः the Champaka tree. -फला a kind of Musa (Mar. सोनकेळ). -बन्धः a deposit of gold. -बिन्दुः N. of Viṣṇu.

भूमिका Ginger.

Cassia bark (Mar. दालचिनी). -भृङ्गारः a golden vase. -माक्षिकम् a kind of mineral substance; ताम्रं लोहं च वङ्गं च काचं च स्वर्णमाक्षिकम् Śiva B.3.11. -यूथी, -यूथिका yellow jasmine; Bhāg. 8.2.18. -रीतिः bell-metal. -रेखा, -लेखा a streak of gold. -रेतस् the sun. -वज्रम् a sort of steel. -वणिज् m.

a gold-merchant.

a money-changer. -वर्णा, -र्णम् turmeric.

"https://sa.wiktionary.org/w/index.php?title=स्वर्णम्&oldid=507069" इत्यस्माद् प्रतिप्राप्तम्