हयम्

विकिशब्दकोशः तः
हयम्

हरिः[सम्पाद्यताम्]

  • हयम्, अश्वः, घोटकः, तुरगः, तुरङ्गः, पालकः, वाहः, तुरंगमः, हरिः, सुपर्णः, अक्रः, अमृतबन्धुः, अमृतसहोदरः, अर्हसानः, अविष्ठः, किङ्किरः, कीकटः, क्रमणः, क्रान्तः, क्रतुपशुः, खरुः, खेटः, दुर्मुखः, धाराटः, धुर्यः, पिञ्जरः, पीथिः, पीतिः, प्रकीर्णः, प्रचेलकः, प्रमथः, प्रयागः, राजस्कन्धः, राजवाहः, रामः, रसिकः, यज्ञपशुः, ययुः, युद्धसारः, लक्ष्मीपुत्रः, वाहनश्रेष्ठः।

नामः[सम्पाद्यताम्]

  • हयं नाम अश्वः, जन्तुः।

पर्यायपदानि[सम्पाद्यताम्]

  1. अर्वा
  2. तुरङगमः
  3. गन्धर्वम्
  4. घोटकः
  5. अश्वः
  6. पीती
  7. वाजिः
  8. सैन्धवम्

अनुवादाः[सम्पाद्यताम्]

pu:तुरम्गमः pra:तुरम्गमः

"https://sa.wiktionary.org/w/index.php?title=हयम्&oldid=508223" इत्यस्माद् प्रतिप्राप्तम्