हर्म्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्य नपुं।

धनवतां_वासस्थानम्

समानार्थक:हर्म्य

2।2।9।3।1

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः। हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्य¦ न॰ हृ--यत मुट् च। इष्टकाकाष्ठादिरचिते धनिनांगृहभेदे अमरः
“रम्यं हर्म्यतलम्” इति प्रबोध॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्यम् [harmyam], [हृ-यत् मुट् च]

A palace, mansion, any large or palatial building; हर्म्यपृष्ठं समारूढः काको$पि गरु- डायते Subhāṣ.; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या Me.7; Ṛs.1.28; Bk.8.36; R.6.47; Ku.6.42.

An oven, a fire-place, hearth.

A fiery pit, abode of evil spirits, the infernal regions. -Comp. -अङ्गनम्, -णम् the court-yard of a palace. -तलम्, -पृष्ठम्, -वलभी f. the upper room of a palace. -स्थलम् the room of a palace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्म्य n. ( ifc. f( आ). ; said to be fr. हृ, " to captivate or charm the mind " ; but rather connected with 2. घृand घर्म, and perhaps originally signifying " the domestic fire-hearth ") , a large house , palace , mansion , any house or large building or residence of a wealthy person RV. etc.

हर्म्य n. a stronghold , prison RV. v , 32 , 5 ; viii , 5 , 23

हर्म्य n. a fiery pit , place of torment , region of darkness , the nether world MW.

हर्म्य mfn. living in houses ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Harmya denotes the Vedic ‘house’ as a unity including the stabling[१] and so forth, and surrounded by a fence or wall of some sort.[२] It is several times referred to in the Rigveda[३] and later.[४] Cf. Gṛha.

  1. Rv. vii. 56, 16. Cf. x. 106, 5.
  2. Rv. vii. 55, 6. Geldner, Vedische Studien, 2, 278, n. 2, takes harmyeṣṭhāḥ, ‘standing on a house’ (Rv. vii. 56, 16), to refer to princes on the roof of a palace.
  3. i. 121, 1 (the people, viśaḥ, of the house);
    166, 4;
    ix. 71, 4;
    78, 3;
    x. 43, 3;
    73, 10, etc.
  4. Av. xviii. 4, 55 (a palace of Yama);
    Taittirīya Brāhmaṇa, iii. 7, 6, 3, etc.

    Cf. Zimmer, Altindisches Leben, 149.
"https://sa.wiktionary.org/w/index.php?title=हर्म्य&oldid=506327" इत्यस्माद् प्रतिप्राप्तम्