हाटकः

विकिशब्दकोशः तः
हाटकम्

संस्कृतम्[सम्पाद्यताम्]

  • हाटकं, स्वर्णं, हेमन्, कनकं, काञ्चनं, जातरूपं, हिरण्यं, सुरार्हं, अग्निबीजं, अग्निविर्यं, अग्निसिखं, अग्निभं, अमृतं, अरुणं, अर्जुनं, आग्नेयं, आपिञ्जरं, उज्ज्वलं, उज्ज्वलनं, औजसं, कर्चूरं, कर्बुरं, कार्तस्वरं, केसरं, कृशनं, कुसुम्भं, गाङ्गेयं, गारुडं, गैरिकं, गौरं, चामीकरं, चन्द्रं, चारुचारं, जाम्बवं, तपनीयकं, तामरसं, तापनं, तिरीटं, दिप्तकं, दीप्तं, द्रव्यं, नारजीवनं, पिञ्जानं, पिञ्जरं, पीतं, पुरटं, पुरुदं, भद्रं, भर्मं, भास्करं, भस्मकं, भूत्तमं, मङ्गल्यं, महाधनं, महारजनं, महारजतं, मनोहरं, रजतं, रक्तवर्णं, रत्नवरं, लोभनं, लोहवरं, रिक्थम्।

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=हाटकः&oldid=507072" इत्यस्माद् प्रतिप्राप्तम्